________________
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज १०८ ___ तत्त्वार्थवृत्ती
[ २१४८-५९ भवति। तहि तीर्थकरजन्मादी नन्दीश्वर चैत्यालयादिगमने बह्नों वेलां विना तत्सम्बन्धि कर्म कथं कर्तुं लभ्यत इत्याह-सत्यम् ; घटिकाद्वादपर्युपरि अन्यदन्या छरीरं क्रियिका उत्पादयन्ति , छिनपद्मिनीकन्दोभयपार्श्वलग्नतन्तुन्यायेनोत्तरशरीरेनात्मप्रदेशानन्तर्मुहूर्तेऽन्तर्मुहूर्ते पूरयन्ति, तेनोत्तरशरीरं यथेष्टकालं तिष्ठति । तद्युत्तरशरीरे क्रियमाणे देवानां किमपि कष्टं भविष्यति ? न भविष्यति, प्रत्युत सुखं भवति । उक्तञ्च"स्वभोगवर्गप्रसिताक्षवगोऽप्युदीच्यदेहाक्षसुखेः प्रसक्तः । अर्हत्प्रभौ व्यक्तविचित्रभावो भजत्विमा प्राणतजिष्णुरिज्याम् ॥” [प्रनि.सा.२।१२१]
किमेतद्वैक्रियिकमेव लध्यपेक्षं भवति आहोस्पिदन्यदपि शरीरं लम्चिप्रत्ययं भवतीति प्रश्ने सूत्रमिदमाहुः-- १०
सैजसमपि ॥४८॥ तेजसमपि शरीरं लब्धिप्रत्ययं भवति, लब्धिनिमित्तं स्यान् । तत्तैजसं शरीरं द्विप्रकारं भवति–निःसरणात्मकम , अनिःसरणात्मकञ्च । तत्र निःसरणात्मकम्य तेजसशरीरस्य स्वरूपं निरूप्यते---कश्चित् यत्तिमप्रचारित्रो वर्तते । स तु फेनचिन विराधितः सन
यदाऽतिद्धो भवति तदा वामस्कन्धाजीवप्रदेशसहितं तैजसं शरीरं बहिनिर्गच्छति । तद् १५ द्वादशयोजनदीचे नवोजनविस्तीर्ण काइलाकार जाज्वल्यमानाग्निपुत्सदृशं दावं वस्तु
परिवेष्टयावतिष्ठते । यदा तत्र चिरं निष्ठति तदा दाह्यं वस्तु भस्मसात्करोनि । व्याघुख्य अतिशरीरे प्रविशत् सत् तं यतिमपि विनाशयति । एतत्तैजसं शरीरं निःसरणात्मकमुच्यते । अनिःसरणात्मकं स्यौदारिकर्वक्रियिकाहारकशरीराभ्यन्तरबत्ति तेषां त्रयाणामपि दीप्तिहेतुकं भवति ।
अथेदानीमाहारकशरीरस्वरूपनिर्णयार्थ तत्स्वामिनिरूपणार्थ सूत्रमिदं प्रतिपादयन्तिशुभं विशुद्धमव्याघाति याहारकं प्रमत्तसंयतस्यैव ॥ ४९ ॥
आहरति गृह्णानि स्वीकरोति तत्त्वज्ञानमित्याहारकम् । आहारकं शरीरं शुभेन ऋद्धिशेपेणोत्पद्यते "इति कारणात् मनःप्रीतिकरं शुभमित्युच्यते । शुभकर्मथ आहारककाययोगस्य हेतुबाहा शुभमित्युच्यते । विशुद्धस्य पुण्यकर्मणः सन्दिग्धा निर्णयस्य अमिश्रस्य निरवहास्य
कार्यस्य वा करणात संक्लेशरहित विशुद्धमिति कथ्यते, तन्तूना कार्पासव्यपदेशवत् । २५ उभयनी हि प्राणिबाधालक्षणव्याघाताभावाव्याघातीति भण्वते । आहारकशरीरेण अन्यस्य व्याघातो न क्रियते, अन्येन शरीरेण च आहारकशरीरस्य च व्याघातो न विधायत इत्यर्थः । चकार उक्तसमुच्चयार्थः। तेनायमर्थ:-कदाचित् संयमपरिपालनार्थम् , कदाचित्सूक्ष्मपदार्थनिर्णयार्थम् , कदाचिल्लब्धिविशंषसद्भावज्ञापनार्थमाहारकशरीरं भवति । ईदृग्विधमाहारकशरीरं कस्य भवति ? प्रमत्तसंयतस्यैव, पारगुणस्थानधतिना मुनेः । एवशब्दोऽवधारणार्थो
-
-
३ कार्यस्य कारणात
१ -विस्तारं ता०, २०। २ अतः का- आऊ,०, ९०, ज । भार, ०, २०, ज० ।