SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ४-४७ ] द्वितीयोऽध्यायः १०७ ते तेजसकार्मणे द्वे शरीरे आदिर्येषां तानि तदादीनि । भाग्यानि विकल्पनीयानि व कर्त्तव्यानि । युगपत् समकालम् । एकस्य जीवस्य । कियत् पर्यन्तम् ? आ चतुर्भ्यः स्वारि शरीराणि यावत् । कस्यचिज्जीवस्य विग्रद्गन्यवसरे तेजसकार्मणे द्वे शरीरे भवतः । कस्यचिज्जीवस्य तैजसकार्मणौदारिकाणि त्रीणि भवन्ति । कस्यचिज्जीयस्य तेजसकार्मणवैकियिकाणि त्रीणि शरीराणि भवन्ति । कस्यविज्जीवस्य तेजसकार्मणौदारिकाहारकाणि ५ चार शरीराणि भवन्ति । एकस्य युगपत् पश्च न भवन्तीत्यर्थः । यस्य आहारकं शरीरं भवति तस्य वै क्रियिकं न भवति, यस्य वैकिविकं भवति तस्याहारकं न भवतीति विशेषो शेयः । अथ पुनरपि शरीरविशेषपरिज्ञानार्थं वचनमिदमुच्यते निरु भोगमन्त्यम् ॥ ४४ ॥ इन्द्रियद्वारेण शब्दादिविषयाणामुपलब्धिरुपभोगः । उपभोगान्निष्क्रान्तं निरुपभोगम् । १० अन्ते भवन्त्यम्, कार्मणशरीरमित्यर्थः । विग्रहगतावपि कार्मणं दशरीरं सत्तारूपेण आत्मनि तिष्ठति, न तु शब्दादिविषयं गृह्णाति द्रव्येन्द्रियनिभावात भोगं वर्तते, किमुच्यते कार्मणं शरीरं निरुपभोगम् ? इत्याह- सत्यम् । तेजस शरीरं योगनिमितमपि न भवति कथमुपभोगनिमित्तं भविष्यतीत्यलमेतद्विचारेण । ननु वहासागर जी महाराज अथोक्तलक्षणेषु जन्मसु अमूनि पच शरीराणि प्रादुर्भवन्ति, ताई किमविशेषेण प्रादु- १५ आहोरिति कचिद्विशेषः ? इति प्रश्ने वचनमिदम् चुरुमास्वामिनः गर्भसम्मूर्च्छन जमाद्यम् ॥ ४५ ॥ 1 गर्भं ज्ञातं गर्भंजम् । सम्मूर्छनाज्जातं सम्मूर्छनजम् । गर्भजल सम्मूर्छ नजच गर्भसम्मूनजम् समाहारे द्वन्द्वः । यद् गर्भजं शरीरं यच्च सम्मूर्च्छनजं शरीरं तत्सर्वमाद्यमौदारिकं ज्ञातव्यम् । अथवा, गर्भश्च सम्मूर्छना गर्भसम्मूर्द्धने, ताभ्यां जातं गर्भसम्मूर्छ नजम् । तपपादिकं कीदृशं भवतीत्याशङ्कायामाह - औपपादिकं वैक्रियिकम् ॥ ४६ ॥ उपपदे भवमादिकं देवनारकशरीरम्, तत्सर्वं शरीरं वैक्रियिकं ज्ञातव्यम् । पपादिकं किं तनोपपादिकं शरीरं किं सर्वथा वैकियिकं न भवतीति प्रश्ने सूत्रमिदं प्रतिपादयन्ति सूरयः २० २५ लब्धिप्रत्ययश्च ॥ ४७ ॥ तपोविशेषात्सञ्जाता ऋद्धिप्राप्तिर्लब्धिरुच्यते । लब्धिः प्रत्ययः कारणं यस्य शरीरस्य समिधप्रत्ययं वैक्रियिकं शरीरं भवति । न केवलमोपपादिकं शरीरं वैक्रियिकं भवति, किन्तु लब्धप्रत्ययं लब्धिकारणोत्पन्नं शरीरं वैक्रियिकं कस्यचित् पष्ठगुणस्थानवर्त्तिनो मुनेभवतीति वेदितव्यम् उत्तरवै किविकशरीरस्य कालः स्थितिर्जघन्येनोत्कर्षेण चान्तर्मुहूतो ३० १ -मूचु:- ता०, ब० 1 २ गर्भान्जा ०, ज० ! ३ समाहारद्वन्द्वसमासः ज० ।
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy