________________
तत्त्वार्थवृत्ती
[ २।४०-४३ गुण-का : ? अभव्यानामनन्तगुणं तैजसम सिद्धानामनन्तभागं तेजसम् । तैजसाञ्च अनन्तगुण कामणमेवं ज्ञातव्यम् ।
___ यदि तंजसकार्मणयोः शरीरयोरनन्ताः प्रदेशाः सन्ति तहि तैजसकामणशरीरसहितो । जीवो यदा विग्रहगनि करोति तदाऽपरेण रूपादिमता पदार्थान्तरेण जीवस्य गतिप्रतिबन्धो ५ भविष्यनि, गच्छत्तः कुम्भस्य कुड्यादिनाऽवरोधवत् ' इत्यारे कायां योगममुगाचक्षते
अप्रतीधाते ।। ४० || _तैजसकामणे हे शारीरे यंत्रपटलादिना अप्रतिघाते प्रनिस्खलनरहित भवतः मूर्तिमताः पदार्थेन पावानरहित भवनः इद पर्थः । ननु क्रियिकाहारकोरपिं शरीरयोः प्रतिघानो न ।
वर्तने किमुरूयते तजसकार्मणयोरेव प्रतीघातरहितत्यम् ? इत्याह-सन्यम्; यथा तंजसकार्मणयोः १. शरीरधारालाकान्तादपि सर्वत्र प्रतीघातो न वर्तते, नथा वेक्रियिकाहारकयोरपि प्रतीमाता
भावः सर्वत्र नास्तीति। . मार्गदर्शक :- आचार्य श्री सुविधासागर जी महाराज
अथ तजसकामणयोः शरीरयोरेनावानेव विशेषो वर्नते, आहोस्वित्, कश्चिदन्योऽपि । विशेषो वर्तते ? इत्यतः प्राहुराचार्याः
अनादिसम्यन्धे च ॥ ४१ ॥ ५५५ अंनादावनादिकाले जीवेन सह सम्बन्धः संयोगो ययोस्तैजसकार्मणयोस्ते द्वे अनाहि.
सम्बन्थे। चकारात् पूर्वपूर्वत जातकार्मणयोः शरीरयोविनाशाजुत्तरोत्तरयोस्तै जसकार्मणयो। शरीरयोकत्यादाच्च वृक्षाद् चीजवन् बीजेद् वृक्षवच्च कार्यकारणसद्भावः । सन्तत्या अनाहिमम्बन्ये विशेषापेक्षया सादिसम्बन्ये चेत्यर्थः । यथा हि-औदारिकवैक्रियिकाहारकाणि त्रीणि
शरीराणि जीवस्य कादाचित्कानि भवन्ति, कदाचित् भवानि कादाचित्कानि, तथा तैजस२, कामगरे शरीरे जीवस्य कादाचिहके न भवनः ! कि तहि ? ते द्वे नित्यं भवत इत्यर्थः । किय कालपर्यन्तं नित्यं भवतः ? यावत् संसारो न श्रीयते तावत्पर्यन्तं भवत इत्यर्थः।। यथा जीवस्य कार्मणशरीरं नित्यं वर्तने तथा तैजसमपि शरीरं नित्यं वर्तत इति तात्पर्यम् ।
हिं त ते जसकार्मणे के शरीर कि कस्यचिन् भवतः, कि कस्यन्नि भवतः, आहोस्त्रिविशषेण सर्वस्यापि प्राणिवर्गस्य भवत इत्यारकायां सूत्रमिदमाहुः
सर्वस्य ।। ४२॥ सर्वस्य निरवशेषस्य संसारिणो जीवस्य तजसकार्मण द्वे अपि शरीरे भवत इत्यर्थः । अथ संसारिजीवस्य सर्वशरीरसम्प्राप्तिसद्भावे विशेषोऽयमुच्यते भगवद्भिः
तदादोनि माज्यानि युगपदेवस्याचतुर्यः ॥ ४३॥ १ भन्यानाम--- आ., या, द., ज | २ पर्जन्यमा . आ., ५०, द०, ज०। ३ अगदी जीवन ता । अनाश अनादिजान जी- व. । ४ थी जवृक्ष- भा०, २०, ५०, म.) ५ राहि तत्र-आः, ३० व., ज, द० । ६ -यस्मिनाच- भार ।