SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ५ १० १०४ तत्त्वार्थवृत्तौ [ २३४-३६ तंत्र जरायुजा मनुष्यादयः । अण्डजाः सर्पशकुन्तादयः । पोताः प्रकटयानयश्च मार्जारादयः । नेपां गर्भलक्षणं जन्मोच्यते तद्दु पपादः केषां सञ्जायत इति रतः सृत्रं माहुराचार्या:-- अथापरेषां प्राणिनां किं जन्म भवतीति प्रश्ने सूत्रमिदमाहुः सूरयःशेषाणां सम्मूर्च्छनम् ।। ३५ ।। गर्भस्य औपपादिकस्य ये अन्येत एकेन्द्रियविकलेन्द्रिया जरायुजादिवर्जितास्तिमनुष्याश्च शेपा इत्युच्यन्ते । तेषां सम्मूर्च्छनमेव जन्म भवति । एतानि श्रभ्यपि सूत्राणि उभयतो निर्णयकराणि ज्ञातव्यानि । कोऽसावुभयतो निर्णयः ? जरायुजाण्डजपोतानामेत्र गर्मी भवत, गर्भ एव च जरायुजाण्डजपोतानां भवतीति प्रथमयोगनिर्णयः । देवनारकाणा१५ मेवोपपादो भवति, उपपाद एव च देवनारकाणामेव भवतोति द्वितीययोग निर्णयः । शेषाणामेत्र सम्मूर्च्छनं भवति, सम्मूर्च्छनत्र शेषाणां भवतीति तृतीयसूत्रनिश्चयः । अथ तेषां निविवजन्मनां संसारिणां सङ्ग्रहीत बहुमंदनवयोनिविकल्पानां शुभनामकर्मोदयनिष्पादितानि कर्मबन्धफलमुक्याकरणानि शरीराणि कानि भवन्तीति प्रश्ने योगोऽयमुच्यते भगर्त्राद्भः— देवनारकाणामुपपादः ॥ ३४ ॥ देवानां भवनवासिनां व्यन्तरराणां ज्योतिष्काणां कल्पोपपन्नकल्पनातीतानाश्च चतुर्णि कायानां जन्म उपपादो भवति पसलमा हाय नाकाच जन्म उपपादो भवति । कण्डरकच्छन्नकच्छिंद्रसशस्थानेषु तेषामधोमुखानामुपरि पादानामुतत्तिर्भवति, ततस्तेऽधः पतन्ति । तत्स्वरूपमयं वक्ष्यते । मार्गदर्शक :- श्री २० औदारिकवैक्रियिकाहारकनैजमकार्मणानि शरीराणि ॥ ३६ ॥ औदारिकनामकर्मोदनिमित्तमोदारिकम् । चक्षुरादिग्रहणोचितं स्थूलं शरीरमदारिकशरोरमित्युच्यते । उदारं स्थूलमिति पर्यायः । उदरे भवं वा ओहारिकम् । उदार स्थूल प्रयोजनमस्येति वा औदारिकम् । त्रिविधं करणं विक्रिया। विक्रिया प्रयोजनं यस्य तद् चैक्रियिकम् । वैक्रियिकनाम कर्मदयनिमित्तम् 'अष्टगुणेश्वर्ययोगादेकानेक स्थूलसूक्ष्मशरीर२५ करणसमर्थमित्यर्थः । मूलशरीरं निवन्मादिकालेऽपि देवानां न कापि गच्छति । उत्तरशरीरं त्वनेकमेकं वा जिनोत्सवादी सर्वत्र गच्छति । आहारकनाम कर्मदयनिमित्तमाहारकम् । नस्येदं स्वरूपम् — सूक्ष्म पदार्थ परिज्ञानार्थमसंयमपरिहारार्थं वा प्रमत्तमयतेन आहियते उत्पाद्यते निष्पाद्यते निर्वर्त्यते यत् तदाहारकम् । आहारकशरीरं किल प्रमत्तसंयतेनंच निष्पाद्यते । प्रनत्तसंयतस्य यहा सूक्ष्मपदार्थ सन्देह उत्पद्यते संयमविनारे वा १ इत्यतः प्रा । 3-fazalting er 1, 4, o, ० -fem० ब०, ६०, ० ० ४ -कण में आ०, ब० ० ० ५ निर्णयः ० ० ०, ० । ६ आगममहिमादयोऽष्टगुणाः । ३
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy