________________
द्वितीयोऽध्यायः
२०१३ ]
१०३
योनयः । अनेन सूत्रेण नवविधा को भेदः ? आधाराधेयभेदः । कोऽसात्राधारः, "को बात्रेयः ? योनय आधाराः, जन्मविशेषा याः । यस्मात्कारणात् सचित्तादिप्रदेशे स्थित्वा जीव: सम्मूर्च्छनादिना जन्मना निजदोराहा रेन्द्रियोच्छ्वास भाषामनोयोग्यान् पुद्गलान् गृह्णाति ।
अनी चित्तायिोनीनां स्वामिन उच्यन्ते - सचिन्तयोनयः साधारणशरीरा वनस्पतिकायिकाः । कस्मात् ? अन्योन्याश्रयत्वात् । अचित्तयोनयो देवा नारकाश्च । देवनार काणामुपपादः प्रदेशपुद्गलप्रयोऽचित्तो वर्तते यस्मात् । सचित्ताचित्तयोनयां गर्भजा भवन्ति, मातुरुदरे शुक्रशोणितम चित्तं वर्तते, आत्मा सचित्तस्तेन मिश्रत्वात् । अथवा शुक्रशोणितं यत्र मातुरुदरे पतितं वर्त्तते तदुदरं सचित्तं वर्तते, तेन गर्भजाः सचित्ता चित्तलक्षणमिश्रयो नयः । नरपतेरितरे सम्मूर्च्छनजाः पृथिव्यादयोऽचित्तयोनयो मिश्रयोनयश्च । देवनारकाः १० शीतोष्णयोनयः यत उपपादस्थानानि कानिचिदुष्णानि वर्तन्ते, कानिचिच्छीतानि वर्तन्ते । तेजरफायिका उष्णयोनयः । अपरे पृथिव्यादयः केचिछीतयोनयः केचिदुष्णयोनयः केचिमीतोष्ण मिश्र योनयः । संवृतयोनयो देवा नारकारच पृथिव्यादयाः पञ्च च । विवृतयोनयः द्वित्रिचतुरिन्द्रियाः । संवृतविवृत मिश्र योनयो गर्भजा भवन्ति । एता मूलभूता नव योनयो भवन्ति । तदन्तर्भेदाश्चतुरशीतिलक्षा भवन्ति । तदुक्तम्—
"चिदधादुसत्त य तरुदह वियलिंदिएमु छचेव । सुरणियतिरिय चदुरो चउदस मणुये सदसहस्सा ||"
५.
१५
[ बारस अशु गा० २५]
अस्यायमर्थः – नित्यनिगोदा इतर निगोदारच पृथिव्यप्तेजोत्रायत्रश्च प्रत्येकं सप्तलक्षयोनयः । बनस्पतिकायिका दशलक्ष योनयः । द्वीन्द्रियात्रीन्द्रियाश्चतुरिन्द्रियाश्च प्रत्येकं द्विलक्ष- २०
T
1
योनयः । सुरा भारकारिताश्च पृथक् चनुर्हयोनयः । मनुष्याश्च चतुर्दशलक्ष योनयः । अथेदानीं पूर्वोक्तयोनीनां प्राणिनां केां कीदृशं जन्म भवति ? इत्याशङ्कार्या श्रमतस्तावद् गर्भव्लक्षणजन्मभेदं दर्शयन्त्या चार्याः ।
१ - यः केचिच्छीतोष्ण ता० ० । २ नित्येतस्थादाश निकलेन्द्रियेषु पटूचैव | सुरनरकतिर्यक्षु चत्वारः चतुर्दश मनुष्येातमखाणि ॥ ३ कलिल- आ०, ब० ० जे० ।
जरायुजाण्डजपोतानां गर्भः ॥ ३३ ॥
यत्प्राणिनामानाच वज्ञालवदाचरणं प्रविनतं पिशितधिरं तद्वस्तु वस्त्राकारं जरायुरि- २५ युध्यते । कमित्वपरपर्यायः । चन्छुकीतिपरिवरणं परिमण्डलमुपात्तकाठिन्यं नखछल्लीदर्शनवत्वचा सक्षं तदण्डमित्युच्यते । यद् योनिनिर्गतमात्र एवं परिस्पन्दादि सामर्थ्योपेतः परिपूर्ण प्रतीक आवरणरहितः स पात इत्युच्यते जराथी जात जरायुजाः । अण्डे जा म अण्डजाः । जरायुजाश्च अण्डजाश्व पोताश्च जरायुजाण्डजपोताः तेषां जरायुजाण्डजपतानाम् । एतेषां त्रयाणां गर्भो भवति । एते त्रयो गर्भयानयो भवन्ति इत्यर्थः । ३०