SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ नत्यार्थवृत्ती [ २।३१.३२ भवति । को नाम आहारः ? त्रयाणां शरीराणां पण्यां पामीनां योग्या ये गुल्लास्तेषां ग्रहण स्व कार आहार उच्यते । एवंविधस्य आहारस्य अभात्री यम्य म भनत्यनाहारकः । कर्मस्वीक रा हि जीवस्य निरन्तरं वर्तते । तेन कार्मणशरीर सद्भाचे विद्यमाने सति उपपाद क्षेत्र प्रति अविग्रहायां तो ऋज्यां गतानाहारकः, इन रेपु त्रिषु ममयेषु वक्रगनित्वादनाहारक ५ एव । सथा हि पाणिमुक्ताबामेकवकायों मनी प्रथमसमयेऽनाहारका, द्वितीयसभन्ने त्वाद्दारक एव । लाइलिकायां द्विवकायों गनां अश्मसमये द्वितीयसमये चानाहारक: तृतीयसमये ऋज्या गताबाहारक पत्र । गामूत्रिकायर्या नियकायां गतो प्रथमसमय वितीयसमथे तृतीयसमये च अनाहारकः, चतुर्थसमन्ये ऋज्वां गताबाहारक एव । गती बैकग्नमयिक यामाहारक एव । नथा च प्राप्तस्य यतेराहारकं शरीरनाहार कमिति । १० अथेदानी दारीरान्तरप्रादुर्भावलक्षणं जन्म उच्यते । तस्य जन्मनः प्रकारान प्रनिपाद मार्गदर्शक : याचियात्री सुविधिसागर जी महाराज - मम्मच्छेनगीपपादा जन्म ॥ ३१ ॥ त्रैलोक्यमध्ये ऊर्ध्वमधरनात्तिर्यक च शरीरस्य समन्तान्मन्छ नगवयवप्रकल्पनं मम्मूच्छंनमुच्यते । मातुम्दा रेतःशोणितयानरण मिश्रण जीयसंक्रमण गर्भ उच्यते । अथवा मात्रा ६५ गृहीतस्य आहारस्य या ग्रहणं भवति स गर्भ म्यने । उपन्य पद्यने सम्पूर्णा उत्पनाते यस्मिन् म उपपादः, देवनारकोत्पत्तिस्थानविशेष इत्यर्थः । मम्मृर्छनञ्च गर्भश्च उयपादश्च सम्मूर्छ नगोपपादाः । एते त्रयः संमारि जीवानां जन्म कथ्यते । पुण्यपाप :रिणामकारणकर्मप्रकारयि गकोर ना एते वयः पदार्था जन्नप्रकारा भवन्ति । अथेदानी संसाणां जन्माधारभूती योनिभेदी पतन्य इति प्रश्ने मूत्रमिदं २. अयन्त्याचार्याः मचित्तशीतमंता: सेनग मिश्राश्चैकशास्तयान यः ॥ ३२ ।। जीवस्य चननाप्रकारः परिणामश्चित्तमुच्यते । यित्तेन सह वतने सचित्तः । शीतः स्पर्शविशेषः । तेन युक्तं यद्न्यं तदपि शोत मुच्यते । सम्यक कारण वृनः प्रदेशः संघृती “दुरपलक्ष्य इत्यर्थः । सचिनश्च शीतश्च संवृनश्च मचित्तशीतसंवृताः । अथवा बहुवचनान्त२५ विग्रह मचिनाश्च शीताश्च संय॒ताश्च सचित्तशीनसंवृताः। इनरैचिनावित्रतः सह वर्तन्ते ये गानयस्ते सतराः । उभयात्मका योचया मिश्रा उच्यन्ते । के ले मिश्राः ? सचिनाऽचित्तशीतोष्णसंवृनविवृता इति । चकार उक्तसमुच्चयार्थः । नायमों लभ्यते-सचित्ताश्च मिश्रा भवन्ति चित्ताश्च मिश्रा भवन्ति, शीताश्च मिश्रा भवन्ति, उष्माश्च मिश्रा भवन्ति । संताश्च मिश्रा भवन्ति, त्रिवृताश्च मिश्रा भवन्ति, मिश्रा अप्यन्यैः सह मिश्रा भवन्ति । ३. एकमेकं जन्म प्रति एकशः नोनयस्तेषां सम्मुच्छ नगर्नोपपादलक्षणानां जन्मनां योनयस्त १ -ति ताह विग्रहगती का आ.. ब, द", ज० । २ तात्रा- आ., ता० | ३ उपेत्यंत ता | ४ दुग्पेश्य आ०. ब०, ज.1
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy