________________
मार्गदर्शक: द्वितीयाओं सुविधिसागर जी महाराज विग्रहवती च संसारिणः प्राक्चतुर्भ्यः ॥ २८ ॥
विग्रहवती का गतिः । चकारादवका च । संसारिणः संसारिणो जीवस्य गती भवतः । अविप्रा या अवक्रा गतिः, सा एकसमयपर्यन्तं भवति, एकलमयिकी भवति “एकसमयाऽविग्रहा" [त सूत्र २० ] इति वचनात् ।
सा वा गतिदा संसारिणो भवति तदान्यैकसमविक्येव यदा तु सिद्धयतां ५ भवति तदाप्यैकसमयिक्येव । सा अबका गतिरिपुगतिनाम्नी भवति । यथा इषोर्वाणस्य गतिर्गमनं वैध्यपर्यन्तं ऋषी भवति तथा सिद्धानां संसारिणाञ्च अविग्रहा गतिरैकसमयिकी समानेव विग्रवतो का गतिः संसारिणामेव भवति । तस्यास्त्रयः प्रकार रा भवन्ति-पाणिमुलाङ्गलिका- गोमूत्रिकाभेदात् । पाणिमुक्ता यथा - पाणिना तिर्यक्प्रेचितस्य द्रव्यस्य गतिरेकत्रका, तथा संसारिणः पाणिमुक्तागतिरेकवका, द्वैसमयिकी भवति । लाङ्गलिका गतिविका १० यथा लाङ्गलं हलं किं भवति तथा संसारिणां द्विवका लाङ्गलिका गतिर्भवति । सा समfast | गोमूत्रका का त्रित्रका गतिर्भवति । सा गोमूत्रिका गतिः संसारिणां चातुःसमयिकी भवत । अत एव आह- प्राक्चतुर्भ्यः । सा विग्रहवती गतिश्चतुभ्यः समयेभ्य प्राक् पूर्वं भवति । चतुर्थसमयस्य मध्ये अन्ते वा चक्रा गतिर्न भवति, गोमूत्रापेक्षया मध्ये अन्ते या चक्रागतिर्न भवतीति ज्ञातव्यम् । सा चतुर्थ समन्ये प्राञ्जलं सरलं गावोत्पत्तिक्षेत्रे प्रथिशति । १५ समयस्य प्रणमत्र सूत्रे नास्ति, कस्मात् समयग्रहणं क्रियते ? सत्यम्; 'एकसमयाऽविग्रहा ' इत्युत्तरसूत्रे समयग्रहणं वर्तते तदुबलादत्रापि समयग्रहणं क्रियते इति । यथा षष्टिका श्रीहि विशेषाः पटचा दिनैर्निष्पद्यन्ते तथा सर्वोत्कृष्ट वा गतिः निष्कुट क्षेत्रे चातुःसमयिकयेव गतिर्भवति न अधिकसमया, स्वभावात् त्रिवका गतिश्चतुःसमया एव ।
अदानीं ऋजुंगतेः कालविशेषं दर्शयन्त्याचार्याः
२१२८-३० ]
१ तदा एक आ ० ० द्रव्यश्यग- द० प्रक्षिप्तद्रव्यग- आ ४ गतिका ० ० ५ हु ०
१०१
एकसमयाऽविग्रहा ॥ २९ ॥
एकः समयो यस्याः सा एकसमया । न विद्यते विप्रो वक्रता यस्याः सा अविप्रा । अविप्रा अवगतिरेकसमया भवति । गतिं कुर्वतां जीवानां पुद्गलानाच्च व्याघातरहितत्वेन अविमा गतिलोकपर्यन्तमध्ये कसमयिकी भवति ।
अनमनादिकाले कर्मबन्धस्य सन्तत्यां सत्यां मिध्यादर्शनाविरतिप्रमादकषाययोग- २५ लक्षणोपलक्षितप्रत्ययवशात् कर्माणि स्वीकुर्वाणोऽयमात्मा सर्वदा आहारको भवति, तहिं यिग्रह्ाताबस्याहारको भवतीत्याशङ्कायां तनिश्चयार्थं सूत्रमिदमाहुराचार्या:
एक at श्रीयाsनाहारकः ॥ ३० ॥
एकं समयं ह्रौं वा समयी त्रीन्वा समयान् प्राप्य अयं जीवो विमहगतावनाहारको
० । २ सिद्धाना ० ब०, ६० ज० । ३ प्रक्षितप्रक्षितद्रव्यम- ज प्रक्षितस्य द्रव्यग- तर० ।
० |
२०