________________
१००
तत्त्वार्थवृत्ती
मार्गदर्शक :- आचार्य श्री मीरा ॥
लोकस्य मध्यप्रदेशादारभ्य ऊर्ध्वमप्रस्तात्तिर्यक्च व्योमप्रदेशानामनुक्रमेण संस्थितानामावलिः श्रेणिर्भण्वते । अनु गरनतिक्रमेण अनुश्रेणि । अत्र अव्ययीभावः समासः । उक्त "पूर्व वयं भवेद्यम्य सोयीभाव इष्यते ।" [ का २/५/१४] जीवानां ५ पुद्गनाञ्च गतिर्गमनं भवति । कथं गतिर्भवति ? अनुश्रेणि श्रेण्यनतिक्रमेण इत्यर्थः । त्राधिकारापि नास्ति जीवाधिकारे मुद्गलस्य गतिः कथमत्र लभ्यते ? सत्यम् । नःयधिकारे ऽपि पुनर्गतिप्रहणं पुद्गलस्यापि गतिमणार्थम् । कोऽसौ गत्यधिकारः ? "विग्रहगत कर्मयोगः" [ सू] इत्यत्र गते वर्तते । तथा च आगामिनि सूत्रे जीवणा पुदगलग्रहणं लभ्यते । किं तदागमसूत्रम् ? "अविग्रहा जीवस्य " १० [सू०७ ] इति । तर्हि चन्द्रसूर्यादीनां ज्योतिष्काणां मेरुप्रदक्षिणावसरे श्रेणि रहिता गति । तथा देवावरचारयादीनां च त्रिश्रणवतिश्यते--- श्रेणि विनापि गतिविशिकवते. किमर्थमुख्यते श्रीमद्भिर्गतिरनुण भवतीति ? सत्यम् कालनियमेन देशनियमेन चात्र गतिर्वेदितव्या । कोऽखां कालनियमः को वा देशनियम इति चेत् ? उच्यते--प्राणिनां मरणकाले भवान्तरग्रहणार्थं वा गतिर्भवति सिद्धानाञ्चोर्ध्वगमनकाले या २५ गति सा गतिरनुप्रेष्वेव भवति । देशनियमस्तु - ऊध्र्वलोकाचा अधोगतिर्भवति, अबोलीकाचा ऊगतिर्भवति तिर्यग्लोकाचा अधोगतिर्भवति । तिर्यग्लेोकाद्या ऊर्ध्वभिसा अनुण्येव भवति । पुद्गलानाञ्च चा लोकान्तप्रापिका गतिर्भवति सापि चिचायेव भवति । इतरा तु गतिर्यथायोग्य भजनीया ।
पुनरपि गतिप्रकारपरिज्ञानार्थं श्रीमदुमास्वामिनः सूत्रमिदमाचक्षते - अविग्रहा जीवस्य ॥ २७ ॥
विग्रहो व्याघातः, वक्रता इत्यर्थः । न विद्यते विग्रहः कुटिलता यस्यां गत सावित्रा, सरदगतिरित्यर्थः । हसूविधा सरला गतिः कस्य भवति ? जीवस्य । जीवशब्दोऽवसामान्याय | यद्यपि जीवशब्देन संसारियो मुक्ताश्च जीवा लभ्यन्ते तयावत्र जीवशब्देन मुक्तात्मा जीवोऽत्र ज्ञायते । कुत इति चेत् ? आगामिसूत्रे २९ संसारिजीयग्रहणात् । किं तदागामिसूत्रम् ? "विग्रहवती च संसारिणः प्राकूचतुर्भ्यः”
[ नः सूः ६२८ ] इति । ननु 'अनुश्रेणि गतिः' इत्यनेनेच सूत्रेण श्रेष्य श्रेण्यन्तरसङ्क्रमणभावाभावद्भावः कथितः किमनेन 'अविग्रहा जीवस्य' इति सूत्रेण प्रयोजनम् ? इत्याह कचित् सत्यम्, पूर्वसूचे विश्रेणिगतिरपि कचिद् भवतीति ज्ञापनार्थमिदं सूत्रं कृतम् । अब यदि नात्मनोऽविग्रहगतिर्भवतीति प्रतिज्ञा क्रियते भवदुभिस्तर्हि सशरी३० रस्य जीवस्य किं मुक्तात्मवद्प्रतिबन्धिनी गतिर्भवति, आहोस्वित् सप्रतिबन्धापि भवतीत्याशङ्कायां सूत्रं प्रतिपादयन्त्यु अस्वामिनः-
१ - ना० द० ज० ।
[ २१२६-२७