________________
तत्त्वार्थवृत्ती
[ २१२०-२३ अदानी पश्चानामिन्द्रियाणामनुक्रमेण विषयप्रदर्शनार्थ सूत्रमिदं त्रुवन्याचार्याः---
स्पर्शरसगन्धवर्णशब्दास्तदर्थाः ॥ २० ॥ स्पृश्यत इति स्पर्शः, स्पर्शयुक्तोऽर्थः। रस्यते रसः, रसयुक्तोऽर्थः । गन्ध्यते गन्धः, गन्धयुक्तोऽर्थः। वर्ण्यते वर्णः, वणयुक्तोऽर्थः। शब्दाते इति शब्दः, शब्दपरिणतपुद्गलः । अश्रया स्पर्शनं स्पर्शः,
पाकिसः, आदिनों प्राधसुधिर्धवामी जी शयनाशब्दः इति भावमात्रेऽपि । स्पर्शश्च रसश्च गन्धश्च वर्णश्च शब्दश्च स्पर्शरसगन्धवर्णशब्दाः । एते पञ्च तदर्थाः तपां स्पर्शनादीनामिन्द्रियाणामस्तिदर्था इन्द्रियविपया इत्यर्थः । अथ ईपदिन्द्रियग्राह्य विषयमुपदिशस्ति
श्रुतमनिन्द्रियस्य । २१ ।। १. 'अस्पष्टावबोधनं श्रुतमुन्यते । तत् श्रुतमस्पष्टज्ञानम् । अनिन्द्रियस्य ईपदिन्द्रियस्य
नाइन्द्रियाऽपरनाम्नश्चित्तस्य अर्थो विषया भवति । यस्येन्द्रियस्य योऽर्थो ग्राह्यो भवति स विपय उच्यते । समनस्कस्य आत्मनो मनस्तत्र प्रवर्तते । अथवा श्रुतज्ञानविषयाऽर्थः श्रुतमुच्यते । तत् श्रुतमनिन्द्रियस्य चेतसो विष यो भवति । अनिन्द्रियस्य स विषयः कस्माद्
भवति ? श्रुतज्ञानावरणक्षयोपशमात् मनोऽवलम्बनज्ञानप्रवर्तनाच्च । अधया श्रुतज्ञानं १५ श्रुतमुच्यते । तत् श्रुतमनिन्द्रियस्य अर्थः प्रयोजनं भवति । तेन कारणेनेदं प्रयोजनं मनसः स्वतन्त्रतया साध्यमित्यर्थः। अदानी स्पर्शनादीनामिन्द्रियाणां स्वामिन उच्यन्ते
वनस्पत्यन्तानामेकम् ॥ २२ ॥ वनस्पतिरन्ते येपां पृथिव्यभेजोबायूनां ते बनस्पत्यन्ताः, तेषां वनस्पत्यन्तानां पृथिव्यते२० जोवायुवनस्पतीनां पश्यानां स्थावराणामेकं स्पर्शनन्द्रियं भवति। कस्मात् ? वीर्यान्तरायस्पर्श
नेन्द्रियावरणक्षयोपशमात् शेषेन्द्रियसर्वघातिस्पर्द्धकोदयात् शरीरनामकर्मलाभावष्टम्भादेकेन्द्रियजातिनामकर्मोदयवशाच्च ।
अथेदानी रसनादीनागिन्द्रियाणां स्वामिन उच्यन्तेकृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ॥ २३ ॥
आदिशब्दः प्रत्येक प्रयुज्यते । तेनायमर्थः-कृमिरादिर्येषां शवशुक्तिनवादीनां ते कृम्यादयः । पिपीलिका मुंगी आदिउँपां यूकालिक्षावृश्चिकगोभ्यादीनां ते पिपीलिकादयः । भ्रमर आदिर्येपो दंशमशककीटपतङ्गादीनां ते भ्रमरादयः । मनुष्य आदिउँपां गोमहिपमृगसिंहव्यानमत्र यसपश्यनादीनां ते मनुष्यादयः । कृम्यादयश्च पिपीलिका
दयश्च भ्रमरादयश्च मनुवादयश्च कृमिपिपीलिकाभ्रमरमनुष्यादयः । तेपामेकैक वृद्धानि, ३. एकेन एकेन वृद्धानि अधिकानि एकैकवृद्धानि । “वीप्सायां पदस्य" [शा० ० २।३।८]
१ अस्पृष्ठाव- भा..., द०।२ -नामला- ता० । ३ मुनी आ- ता० । ५ -श्येनकादी-द० | - दयेनकाकादी- अ, जा।