________________
२०१७-१९]
द्वितीयोऽध्यायः तत्र द्रव्येन्द्रियस्वरूपनिरूपणार्थ सूत्रमिदं भणन्त्याचार्याः
निर्वृत्युपकरणे द्रव्येन्द्रियम् ॥ १७ ॥ 'निक्यते निष्पाद्यते कर्मणा या सा निवृत्तिः । बाह्याभ्यन्तरभेदात् सापि द्विविधा। तत्र थाहा निवृत्तिरुच्यते-चतुरादिषु मसूरिकादिसंस्थानरूप आमप्रदेशेषु इन्द्रियव्यपदशश्चानुषः प्रतिनियतसंस्थाननामकमोदयापादितावस्थाविशेपः पुनलप्रथयो यः सा बाहा ५ निवृत्तिरुच्यते । मसूरिकादिसंस्थानान् परतः उत्तेधाङ्गुलासंख्येयभागप्रमितानां शुखानामावरणक्षयोपशमविशिष्टानां सूक्ष्मपुद्गलप्रदेशसंश्लिष्टानां प्रतिनियतचतुरादीन्द्रियसंस्थानेनाऽवस्थि तानामात्मप्रदेशाना२ वृत्तिरभ्यन्तरनितिः कथ्यते । तथा उपक्रियते निवृत्तेपकारः क्रियते, येन तदुपकरणम् । तदपि द्विविधम् बाह्याभ्यन्तरभेदान् । तन्त्र वाह्यमुपकरणं शुकुकृष्णगोलकादीन्द्रियोपकारकं पक्षमपटलकर्णपालिकादिरूपं वाह्यमुपकरणम् । शुक्लकृष्णादि- १० रूपपरिणतन्द्रलमण्डलमभ्यन्तरमुपकरणम् । एवं बाह्याभ्यन्तरा च निवृत्तिः, बाह्यमभ्यन्तरं चोपकरण द्रव्येनियते । आचार्य श्री सा
कि आचार्य श्री सुविधिसागर जी महाराज इदानीं भावेन्द्रियस्वरूप निरूपयन्ति
लब्ध्युपयोगी भावन्द्रियम् ॥ १८ ॥ लम्भनं- लब्धिः, लब्धिश्च उपयोगश्च लब्ध्युपयोगी, एतौ हौ भाषेन्द्रियं भवनः । १५ इन्द्रशब्देन आत्मा उच्यते तस्य लिङ्गमिन्द्रियमुच्यते । ज्ञानावरणक्षयोपशमे मत्यास्मनोऽर्थग्रहणे शक्तिः लब्धिरध्या । आत्मनोऽर्थग्रहण उनामोऽथग्रहण प्रवननमर्थग्रहणे व्यापरणमुपयोग उच्यते । ननु इन्द्रियकरटमुपयोगः , तस्य इन्द्रिग्रफलभूतस्य उपयोगस्य इन्द्रियत्वं कथम् ? इत्याइ-सत्यम् । कार्यस्य कारणोपचारान् । यथा घटपटायाकारपरिणनं विज्ञानमपि प्रदपटादिरुच्यते तथा इन्द्रियार्थग्राहक उपयोगाऽपि इन्द्रियगुरूयते । अथ इन्द्रियाणां संज्ञाप्रतिपादनार्थ सूत्रमिदमाहुः
स्पर्शनरसन घाणचतुःश्रोत्राणि ॥ १६ ॥ आत्मना कत्तु भूतेन स्पृश्यतेऽर्थः कर्मतापन्नाऽनेन करणभूतेन स्पर्शनेन नत्म्पर्शनम् । अथवा स्पृशतीति स्पर्शनम् । “कृत्ययुटोऽन्यत्रापि" [क्रा सू० ४।५।९२ ] इति कर्तरि युट्। एवं रस्यत आस्वायतेऽधोऽनेनेति रसनम् । रसयत्यर्थमिति वा रसनम् । प्रायते गन्ध २५ उपादीयते आत्मना अनेनेति प्रणम् । जिप्रति गन्धमिति बा ब्रायम् । चष्टे पश्यत्यर्थान आत्मा अनेनेप्ति चक्षुः। चष्टे इति वा चक्षुः । श्रूयते आगना शब्दो गृह्यते अनेनेति प्रोत्रम् । शृणोतीति वा श्रोत्रम् । स्पर्शनश्च रसनश्च नाणञ्च चक्षुश्च श्रोत्रञ्च स्पर्शनरसनवाणचक्षुःश्रोत्राणि । एतानि इन्द्रियाणि पञ्च स्पर्शनादिसंझानि भवन्ति ।
-
. १ निर्वृत्यते ताः | २ -नो प्रयु- आ०, जा, द. 41 ३ लभनं ता, व., आ., द.,ब।
-
-
.-
-
--
.