________________
तत्त्वार्थवृत्ती
२।१५-१६ - भेदिमाः-उदभेदनमुदभेदः, भूमिक टपगपाणादिकं भित्त्या ऊर्ध्व निस्सरणमुभेदः, उभेदो विदाने यंपान्ते उभेदिमाः, अवास्त्यर्थे इमप्रत्ययः । यथा रन्धान भक्त्य! केनचिद् दुईरो निष्कासितः। उपपादिमा:-जपेत्य गन्या पद्यते जायते यस्मिन्नित्युपपादः,
देवनारकाणां जन्मस्थानम् , तत्र भवा उपपादिमाः । प्रमादिना दुष्परिणामयशात तेपामनप. ५ वायुपामपि हिंसोत्पमोविक्तिते म्रिानचायतश्रा सेवाहासागर जी महाराज
__"स्वयमेवात्मनाऽऽत्मानं हिनम्त्यात्मा कपायवान् ।
पूर्व प्राण्यन्तगणान्तु पश्चालयाद्वा न वा वः ॥" [ अन्यथा सालिसक्यो मत्स्यः कथं सप्तमं नरकं गतः ? "ग्रमत्तयोगात्प्राणव्यपरोपर्ण हिंसा ।" [त. सू० ७.१३ } इति च वक्ष्यति । एते ब्रसाश्चतुर्विधा भवन्ति । १० एतेषां कति प्राणा भवन्ति ? दोन्द्रियस्य द्वे इन्द्रिये, आयुः, उच्छ्वासनिश्वासः कायबलं
बाम्बलमेते पद्माणाः भवन्ति । त्रीन्द्रियस्य पट पूर्वाना प्रागन्द्रियाधिकाः समप्राणा भवन्ति । चतुरिन्द्रियस्य सप्त पूर्वो ना तुरिन्द्रियाधिकाः अष्टप्राणा भवन्ति । पञ्चेन्द्रियस्य तिरश्वोऽसंधि नोऽष्टी पूर्वोनाः श्रोन्द्रियाधिका नवप्राणा भन्ति । पञ्चेन्द्रियमंझितिर्य मनुष्यबनारकाणां
नब पूर्वोना मनोबलाधिका देशप्राणा भवन्ति । १५ अथ "वीन्द्रियादयसमाः" इति सूत्र इन्द्रियसंख्या न कथिता, तानि कति भवन्तीति प्रश्ने सूत्रमिदमाहुराचार्याः
पञ्चन्द्रियाणि ॥१५॥ कर्मसहितस्य जोयस्य स्वयमर्थान् गृहीतुमशन स्य अर्थग्रहणव्यापारे सहकारीणि इन्द्रियानि भवन्ति । तानि तु इन्द्रियाणि पश्चंत्र भन्नि नाधिकानि, न च न्यूनानीति । परिभाषा२. मुत्रमिदम् । पायूपस्थवच पामिणदास्यानि पश्च कमेन्द्रियाण्ययंत्रोच्यन्नाम् ? इत्याह
सत्यम् । उपयोगप्रकरणे उपयोगसाधनाना स्पर्शनादीनामेव पश्यानां बुद्धीन्द्रियाणामेयात्र नङ्गम् , न क्रियामाधनाना पायवादीनां ग्रहणमत्र वर्तते, कर्मेन्द्रियाणां पञ्चति नियमाभात्राम् । अङ्गोपाङ्गनामकर्मनिष्पादितानां सार्वेषामपि झियासाधनत्यं वर्तत एच, तेन कर्मेन्द्रियाणि
पञ्चव न भवन्ति किन्तु यहून्यपि वर्तते, तेन:नवस्थान पञ्चसख्यायाः । २५ स्पर्शनादीनां पश्चानामिन्द्रियाणामन्तर्भेदप्रकटनार्थ सूत्रमिदमाचक्षने घिचक्षणः
विविधानि ॥ १६ ॥ हौ विधौ प्रकारौ येषामिन्द्रियाणां तनि द्विविधानि विप्रकाराणीत्यर्थः। की तो द्रौ प्रकारौ व्येन्द्रियं भावन्द्रियश्चेति ।
१ . यः उपमा ता। २ रत्नंग- 1 ३ ददुरको नि - २० । ४ प्रायान्त- आ०, , जा, ता, व० । ५ उद्धृताय स. सि. ७।१३ । ६ सांगः प्राह । "वाक्याणिगदपायूपस्यानि कर्मदियाप्याहुः ।" - सांधका० २६ । ७ -यो यताम् व०,ज. | ८ -साधकाना-भा०, २. ५०, जः ।