________________
२०१४ ]
द्वितीयोऽध्यायः
९५
द्वे इन्द्रिये स्पर्शनरसनलक्षणे यस्य स द्वीन्द्रियः । द्वीन्द्रिय आदियेषां ते द्वीन्द्रियादयः । त्रस्यन्तीति त्रसाः । द्रीन्द्रियादयः पब्चेन्द्रियपर्यन्तामसाः कथ्यन्ते । स्पर्शनरसनयुक्ता द्वीन्द्रियाः- कुक्षिक्रमयः । शङ्खा चादनद्देतवः । चुलकाः चुल्लक्शङ्काः । वराटकाः कपर्दकाः । अक्षा महाकपर्दकाः । अरिष्टबालकाः शरीरसमुद्भवतन्त्याकाश्वालकाः । गण्डुवालकाः किम्चुलंकाः । महालवा अलसका इति यावत् । शम्बूकाः सामान्यजलशुक्तयः । लघुशङ्खा इति प्रभाचन्द्रः । ५ शुकयो मुक्ताफलतयः, अन्याश्च शुक्तयः । पुलविका रकपण जलौकस इति यावत् । आदिशब्दात् व्रणकृमयः गुंथडकमयो नखादयो ज्ञातव्याः । त्रीन्द्रियाः स्पर्शनरसनप्राणसहिताः - कुत्थवः उद्देदिकाः । वृश्चिका गोभिकाः । खर्जूरकाः कर्णशलाकाः, शतपद्यपरनाम्नी (यः) । इन्द्रगोपकाः रक्तकीटाः, इन्द्रवधूटिका पर नाम्ना ( मानः) । यूका लिक्षाः । मत्कुणा: पिंपीलिंका: "सुः परनामिकाः । चतुरिन्द्रियाः स्पर्शनरसनघाणच दुः सहिताः - वंशा वनमक्षिका १० परनामानः । मशका मशकेतराश्च मक्षिकाः प्रसिद्धाः । पतङ्गात्र प्रसिद्धाः । कीटा गोर्ष रकीटाः रुधिरकीटदया । भ्रमशः पट्पदाः । मधुकयों मधुमक्षिकाः । गोमक्षिकाः बगायिकाः विश्वम्भराः । लूताः कोलिका इति यावत ।
पञ्चेन्द्रियाः स्पर्शनरसनत्राणचक्षुः श्रोत्रसहिताः - अण्डायिकाः सर्पगृहको किला: ब्राह्मव्यादयदर्शीतादिकार्यमतिविशेषः रात्र कर्मवशादुत्पत्त्यर्थमाय आग- १५ मनं पोतायः, पोताय विद्यते येषां ते पोतायिकाः, अस्त्यर्थ इको वाच्यः । श्रमार्जार सिंहव्याचित्रकादयो ऽनावरणजन्मानः । जरायिकाः- जालयत्याणिपरिवरणं विततमांसरुधिरं जरायुः कथ्यते, तत्र कर्मवशादुत्पत्त्यर्थमाय आगमनं जरायः, जरायुरेय जरः, नत्र आयः जरायो विद्यते येषान्ते जरायिकाः पृषोदरादित्वात् युलोपः । गोमहिषीमनुज्यादयः सावरणजन्मानः । रसायिकाः रसो घृतादिस्तत्र धर्मादियोगे आय आगमनं विद्यते २० येषां ते रसायिकाः । प्रथमध तुद्भवा वा रसायिकाः ।
जरायः,
"समांसमेदोऽस्थिम आशुक्राणि धातवः ।" [अ०] १ । १३]
"
इति वचनात् रसः प्रथमो धातुः । ते सूक्ष्मत्वात् वक्तुं न शक्यन्ते । संस्वेदः प्रस्वेदः, तत्र भवाः संम्वेदिमाः "एवमादित्वात् " [ ] भावार्थे इमप्रत्ययः । चक्रवर्त्तिकक्षा त्पनास्तेऽपि सूक्ष्मत्वाद् वक्तुं न शक्यन्ते । सम्मूच्छिमाः समन्तात् पुद्गलानां मूर्च्छनं २५ संघातीभवनं संमूर्द्धः तत्र भयाः सम्मूर्च्छिताः । इमप्रत्ययः पूर्ववत् । सर्वोन्दुर गोर्रसुरमनुव्यादयोऽपि सम्मूर्च्छनादुत्पद्यन्ते । उ---
" शुक सिंघाणक श्लेष्म कर्णदन्तमलेषु च । अत्यन्ताशुचिदेशेषु सद्यः सम्मूर्च्छना भवेत् ॥” [
}
मा
१ - काः कर्शशलाका - बा०, ब०, ६० ज०१२ ३ मदाद्भ- खा० १४ तेन सू- आ०, ब०, ६०, ज० । ५ न्दुरदुरमो- ता० य० । ७ - देहेषु आ०, ब०, ६०, ० ८ नोभ- आ०, ब०, प०, ज०
ब०, ६०, ६ गोखु