________________
तत्वावृत्त
। रा१४ पुलकमणिः प्रगलवर्णः । स्फटिकमणिः मच्छर पः । रोहितप्रभः पहारागः । वैचू यं मयूरकण्ठवणम् । जलकान्त उदकवर्णः । रविप्रभः सूर्यकान्तः। नको मधिरास्यमणिः गरिक णः । चन्दनः श्रीखण्डसमगन्धको माणः । वयंरो मरकनमणिः । यकः पुष्परागमणिः बकवर्ण: । माचा नीलमणि कदलीपत्राणः । मसारगल्पो मस्णयापाप्यमांगा, विद्रुममणिवर्गः । ५ शपलशिलाब जप्रवालवर्जिनाः शुद्ध प्रथिवी विकाराः। शेपाः खरपृथियी विकाराः । एतेष्वेव
च पृथिव्यष्टकमन्नर्भवति । तत्किम् ? मेर्यादिशेलार, जीपाः, मानानि, भवनानि, वेदिकाः, प्रतिमाः, नोरणस्तृपचे अवृक्षजम्यशाल्मलिधानन्यः, रत्नाकरादयश्च ।
पर्न पिलोडिनं यत्र नन्न विनितं वयादिगालितं जलमाप उच्यते । अपकायिक जीवपरिहतमु च जलम् अपकायः प्रोच्यते । अपकाया विद्यते यस्य स अपकायिकः । अपः १. फायत्वेन यो गृहीप्यति त्रिग्रहगतिप्राप्तो जीवः स अपूजीवः कथ्यते ।
___ इतस्ततो विक्षिानं जलादिसिन का प्रचुरभस्ममा या मनातजोमात्रं तेजः कथ्यते । भस्मादिक तेजसा परित्या शरीर तेजस्कायो निरूप्यते । तौलराधने दापो नास्ति. स्थाबरकायनाम:र्मोदयरहितत्वान् । तेजः कायस्वेन गृहीतं येन सः तेजकाधिकः । विग्रगती प्राप्ती
जीवरतेजोमध्यऽसि जनजीविपनाले सुविधिसागर जी महाराज १५ घायुकायिकजीयसन्मूछ नाचिता वायुर्वायुमात्रं वायुकच्यते । वायुकायिक जीवपरिहतः
सदा बिलोडिनो वायुयुकायः कन्यते । वायुः कायत्वेन गृहीतो येन स वायुकायिकः कथ्यते । वायुं काययेन गृहीतुं प्रस्थिती जीवा वायुजीक उच्यते ।
___ साः छिन्ना भिन्नो मदितो वा लतादिवनस्पतिरून्यते । शुष्कादिवनस्पतिवनस्पतिकायः । जीवर्माहतो वृक्षादिनस्पसिका यकः । विग्रहगनी "सत्यां वनस्पनिर्जीवः वनस्पति२० जीवो भव्यते।
___ प्रत्येक चतुर्यु भदषु मध्यं पृथिव्यादिक कायत्वेन गृहीतधन्तो जीवा विग्रहगति प्रामाश्च प्राणिनः स्थावरा ज्ञानव्याः, तेपामेव पृथिव्यादिस्थावरकायनामकर्मोदय द्रावात् , न तु पृथिव्यादयः पृश्चिवीकायादयश्च स्थावराः कश्यन्ते, अजीवत्वात् कदियभावाभावाच ।
एतेषां कति प्राणाः ? स्पर्शनेन्द्रियप्राणः. काययलप्राणः, उच्छ्वास-निश्वासप्राणः, २५ आयुःप्राणश्र, चत्वारः प्राणाः मन्ति ! ते ते पञ्चतयेऽपि स्थानराः प्राणिन उफ्यन्ते |
योते स्थावराः, तर्हि त्रसा उफ्यन्ताम् । ते के इति प्रश्ने सूत्रमिदमुमास्यामिनः प्रादुः
दीन्द्रियादयस्त्रसाः ॥ १४ ॥
१ रुधिराकारम- आ०, ३०, द., ज.। २ -गल्ली म- ज.। ३ मेमपर्वतादि आ०, म.,द०, बा १-कमर्गह...ता, व01५ सत्यां बनस्पतिजीवा म. सा., प.|६ -दयाभावाच्च आ०, बा, ६०,०। ७ वरया- भा०,ब०, द. ता., ब.।