________________
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज २०१३]
द्वितीयोऽध्यायः कन्यन्ते । ते तु प्रत्येकं चतुर्विधाः-प्रथित्री, पृथिवीकारः, पृथिवीकाणिकः. पूधिवीजीयः । आपः, अपकाया, अकायिकः, अपजीयः । तेजः, तेजःकायः, तेजःकायिकः, तेजोजीवः । बायुः, वायुकावः, बायुयायिका. यायुजीवः । बनस्पतिः, वनस्पतिकायः. घनस्पनिकायिका, वनस्पतिजीव इति । तत्र अध्यादिश्यता धूलिः पृथित्री । इष्टकादिः पृथिवीकायः । पृथिवीकायिकजीवपरिहतत्वात् इयुकादिः पृथिवीकायः कथ्यत मृतमनुप्यादिकायवत् । नत्र स्थावर- ५ कायनामक्रमोदयो नास्ति, तेन तद्विराधनायामपि दोषो न भवति । पृथिवीकाचो वियते यस्य स पृथिवीकायिकः । इन् विपये इको वाच्यः । तनिराधनायो दोष उत्पद्यते । विग्रहगती प्रवृत्तो यो जीवोऽगापि पृथिवीमध्ये नोत्पन्नः समयेन समययन समयत्रयेण वा यावदनाहारकः पृथिवीं कायत्वेन यो गृहीष्यनि प्रामपृथिवीनामकदियः कार्मणकाययोगस्थः स पृथिवीजीवः कश्यते । पत्रिंशन् पृथिवीभदाः । तथाहि--
"मृत्तिका वालिका चैत्र शर्करा चोपल: शिला । लवणायस्तथा तानं त्रषु मीसकमेव च ॥ १॥ रूप्यं सुवर्ण वनञ्च हरितालं च हिङ्गुलम् । मनःशिला तथा तुत्थमञ्जनं च प्रवालकम् ॥ २ ॥ झीगेलकाभ्रकं चैव मणिभेदाच पादराः । गोमेदो रुजकोऽङ्कश्च स्फटिको लोहितप्रभः ॥ ३॥ वैटरी चन्द्रकान्तश्च जलकान्तो रविप्रभः । गैरिकश्चन्दनश्चैव वर्वरो चक एव च ॥ ४ ॥ मोचो मसारगल्पश्च सर्व एते प्रदर्शिताः ।
संरक्ष्याः पृथिवीजीवाः मुनिभिः ज्ञानपूर्वकम् ॥५॥" [ ] २० बालिका लक्षाङ्गा नाद्भया । शर्करा परुपरूपा, यस्रचतुरस्रादिरूपा । उपलो वृत्तपाषाणः। शिला बृहत्पाषाणः । ऋयु वङ्गम् । असनं सौवीराजनम् । झोरालका अभ्रवालुका चिक्यचिक्यरूपा 1 गोमेदः कर्केसनमणिः गोरोचनावर्णः। मलको राजवर्तमणिरतसीपुष्पवर्णः । "अक्कः
१ इक आदेशः । २ “पुढची य सक्कर बालुगा य उबले सिला य लोंणूसे । अय तंव तउय सीसग, सप्प सुबन्ने य धेरै य !| हरियाले हिंगुलए, मणासित्ता सीसगऽजण पवाले । अब्भपडल भवालुय, वायरकार मणिविदाणा 11 गोमेज्जए. य क्यए, शके फ़लिहे. य लोहियक्से य। मरगय मसारगल्ले, भुयमाये। इंदनीले यचंदा भवेलिए, जलकंते चेत्र सूरकते य । एए खरपुढवीए मामें छत्तीसयं होति ॥' -भाचा नि० गा. ५३-७६ । "मृत्तिका वाणुका वैय"...''- तत्वार्थसा० को० ५८-६२ : ३ -आगगानग- भा.. ६०, ज., ब० । -श्वानायुता०४ सपा- जा. १५ डीरो- ज०, २० । क्रि । स०, सा० । ६ वत्तों म- भा०, २०, जा | -वर्तिम-। ७ अंजकः भा, ब०, दर, जल |