________________
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
९२
तत्त्वार्थवृत्ती
[ २।१२-१३
मनचितं तदविमकारम् - द्रव्यभावमनोमेदान । मुदविपाकिकर्मोदयापेक्षं द्रव्यमनः । श्रीर्यान्तरायनो इन्द्रियावरणक्षयोपशमापेक्षया आत्मनो विशुद्धिर्भायमानः । ईद्रविवेन मनसा वर्तन्ते ये ते समनस्काः । न विद्यते पूर्वोक्तं द्विप्रकारं मनो येषां ते अमनस्काः । समनस्काश्च अमनस्काश्र समनस्काऽमनरका द्विप्रकाराः संसारिणो जीवा भवन्ति । अत्र द्वन्द्रसमासे ५ गुणदोपविघारकत्वात् समनरकशब्दस्य अचितत्वम् गुणदोर्पाविचारकत्वाभावात् अमनस्क शब्दस्य अनचितत्वम् । यच्चार्चितं द्वयोः " [कात २/५/१३ ] इति वचनात् समनस्क - शब्दस्य पूर्वनिपातः ।
भूयोऽपि संसारिजीवप्रकारपरिज्ञानार्थ सूत्रमिदमाचक्षते आचार्या:संसारिणस्त्रसस्थावराः ॥ १२ ॥
संसारो विद्यते येषां ते संसारिणः । चसनाम के मंडियापादितवृत्त यस्त्रसाः, न पुनः अस्यन्तीति त्रसाः मारुतादीनां सत्यप्रसक्तः गर्भादिषु स्थावरत्वप्रसक्तेश्च । स्थावरनामकर्मोदयोपज नितविशेषाः स्थावराः, न पुनः तिष्ठन्तीत्येवं शीलाः स्थावराः, तथा सति मारुतादीनामपि त्वप्रसक्तिः । “कसिपिसिभासीशस्था प्रमदाञ्च" [ कात० ४|४|४७ ] इत्यनेन वरप्रत्ययेन रूपमेवं सिद्धम् । सा स्थाचराश्च सस्थावराः संसारिणी जीवा भवन्ति ।
ननु 'संसारिणो मुक्ता' इत्यत्र संसारियहणं वर्त्तन एवं पुनः संसारिग्रहणमनर्थकम् ; इत्याह-सत्यम् । तेनैव पूर्वोक्तसंसारिग्रहणेनैव यदि संसारिणं सिद्धं तर्हि 'समगरकाऽमनस्का: ' अस्मिन्सूत्रे यथासंख्यत्वात् संसारिणः समनस्का भवन्ति मुका अमनरका भवन्ति इत्येवमर्थः सञ्जायते । तच्चार्थसम्भावनमनुपपन्नम् । तस्मात् समनस्कामनस्काञ्च ये संसारिणो बर्त्तते तदपेक्षया पुनः संसारिग्रहणम्, अन्यथा संसारिशब्दग्रहणमन्तरेण 'सस्थावराः' इति यदि २० सूत्रं क्रियते तथापि संसारिणस्त्रसाः मुक्ताः स्थावरा इत्यपि अनुपपन्नोऽर्थः समुत्पद्यते । तेन कारणेन 'संसारिणास स्थावरा:' इति सूत्रं कृतम् । ते संसारिणो द्विप्रकारा भवन्ति त्राः स्थावराव | द्वीन्द्रियादारभ्य अयोगकेवलिपर्यन्तास्त्रसाः । तस्मात्कारणात् चलनाऽचलनापेक्षं उ सस्थावरत्वं न भवति । किं तर्हि ? कर्मोदयापेक्षं सस्थावरत्वं भवति । तेन कारणेन वसनामकर्मदयवशीकृतास्त्रसाः, स्थावरनामकर्मोदयवशवर्तिनः स्थावर इत्युच्यन्ते । श्रसाणा२९१ मल्पस्वरत्वात् सर्वोपयोगसम्भवेन अर्चितत्वाच पूर्वनिपातः !
सस्थावरेषु सन पूर्व ग्रहणम्, स्वानराणां पञ्चाद्महणम् इत्यनुक्रम मुलध्य एकेन्द्रियाणामतिचहु वक्तव्यस्याभावात् स्थावरभेदात् (न्) पूर्वमेवाहु:
१०
१५
पृथिव्यतेजोवायु वनस्पतयः स्थावराः || १३ ||
पृथिवी च आपश्च तेजश्च वायुश्व वनस्पतिश्च पृथिव्यप्तेजोवायुवनस्पतयः । तिष्ठन्ति ३० इत्येवं शीलाः स्थावराः । एते पृथिव्यादय एकेन्द्रियजीवविशेषाः स्थावरनामकर्मादियात् स्थावर!:
१ कमदयोत्यादित- आ०, ब०, ६० ३ - पेक्षत्वं त्र- ०, ० ० ० ४ पूर्व
ज० ॥ २ तथा मा- आ०, ब० द० ज० आ०, ब०, ६०, ता०, ब० ।