________________
४१
१]
द्वितीयोऽध्यायः
परिसमाप्ते योगस्थानानि भवन्ति । एवं तामेय स्थितिमापद्यमानस्य द्वितीयं कषायाभ्यवसाअनं भवति । तस्यापि द्वितीयस्यापि कषायाध्यवसायस्थानस्यापि अनुभवाध्यवसायस्थानानि योगस्थानानि च पूर्ववद्वेदितव्यानि । एवं तृतीयादिष्वपि कपायाध्यवसायस्थानेष्वपि (मा) संख्येयलोकपरिसमाप्तिवृद्धिक्रमो वेदितव्यः । उक्ताया जघन्यायाः स्थितेः समया
कषायादिस्थानानि पूर्ववत् एकसमयाधिककमेण आ उत्कृष्टस्थितेत्रित्सागरोपमको ५ टीकोटिपरिमितायाः कषायादिस्थानानि वेदितव्यानि । अनन्तभागवृद्धिः असंख्येयभागवृद्धिः, संख्येयभागवृद्धिः संख्ये यगुणवृद्धिः असंख्येयगुणवृद्धिः अनन्तगुणवृद्धि, इमानि षट्स्थामानहानि मामवृष्टये नलगुफ्पृद्धिरहितानि चत्वारि स्थानि ज्ञातव्यानि । एवं यथा ज्ञानावरणकर्म परिवर्तनमुक्तं तथाऽन्येषामपि समानां कर्मणां मूलप्रकृतीनां परिवर्तनं ज्ञातव्यम् । उत्तरप्रकृतीनामपि परिवर्तनक्रमो ज्ञातव्यः । तदेतत्सर्वं १० समुदितं भावपरिवर्त्तनं भवति । तथा चोक्तम्
" सव्वा पयडिडिदिओ अणुभागपदेसवंधठाणाणि ।
मिच्छत्तसंसिदेण य भमिदो पुण भावसंसारे ॥" [ बारस० गा० २९]
एवं भावसंसारः सर्वोsपि मिथ्यात्वमूलः सूरिभिः सूचितो भवति । तदेषं ज्ञायते मिध्यात्व सदशमन्यरपापं नास्ति । च समन्तभद्रस्वामिना—
"न सम्यक्त्वसमं किंश्चित् त्रैकाल्ये त्रिजगत्यपि ।
user मिथ्यात्वसमं नान्यत्तनूभृताम् ॥" [रत्नक - श्लो० ३४]
एवंविधात् पश्र्चप्रकारात् संसार परिवर्तनाचे मुन्नास्ते सिद्धाः प्रोच्यन्ते । अत्र कर्म सामसूचनार्थं दोहकमिदमुच्यते
१५
"कॅम्प दिढघणचिकणहं गरुयई चज्जसमाई |
२०
ण णत्रियक्खणु जीवडउ उप्पहि पाडहिं ताई ॥" [ परमात्म (१७८ ] तदपि कान्तेन वर्तते ।
" स्थवि बलिओ जीव कत्यवि बलियाई होंति कम्माई । जीवस्स य कमस्स य पुब्वणिबद्धाई बैराई ||" [
}
अथ ये संसारिणो जीवाः प्रोक्तास्ते कृति प्रकार। भवन्तीति प्रश्ने द्विप्रकारा भवन्तीति २५ द्विप्रकारसूचनार्थ सूत्रमिदमाहुराचार्याः
समनस्कामनस्काः ॥ ११ ॥
१ सर्वमुदितं मा - भा० ० ० १० २ "जीवो मिच्छत्वा भमिदो पुण भावसंसारे ।" पारस० । ३ सर्वाः प्रकृतिस्थितयः अनुभाग प्रदेशअन्घस्थानानि । मिथ्यात्वसंश्रितेन च भ्रमितः पुनः भावसंसारे || ४ कर्माणि दृढधनचिक्कणानि गुरुकाणि वज्रसमानि । ज्ञानविचक्षणं जीवमुत्पथे पातयन्ति तानि ॥ ५ कुत्रापि बलवान् जीवो कुत्रापि बलवन्ति भवन्ति कर्माणि । जीवस्य च कर्मणश्च पूर्वनिय जानि वैराणि ॥