________________
तत्त्वार्थवृत्तौ
[ १० "णिरयादिजहण्णादिसु जाचदि उवरिल्लिया दु गेवेला। मिच्छत्तसंसिदेण दु बहुसो वि भवहिदी भमिदा ।" [ बारस अशु० २८ }
एवं भवपरिवर्त्तनं मिथ्यात्वमूलकारणं विज्ञाय परमानन्दपदं २यियासुना मिथ्यात्वं परिहत्य अनन्तसौख्यकारणमोक्षपदप्रदायकसम्यक्त्वादिकमाराधनीयम् । भवमध्ये तु किमप्य५ पूर्घ नास्तीति भावार्थः । उक्तश्चपारिवास्ति जीवाट अधिनमा राजया निखिलतः परिशीलनेन । तत्केवलं विगलिताखिलकर्मजालं स्पृष्टं कुतूहलधिया न हि जातु धाम ॥"
[ यश. पू. पृ० २७१] इदं सुभाषितं क्षेत्रपरिवर्तनेऽपि योजनीयम् । १० इदानी भाबपरिवर्त्तनं कश्यते-पञ्चेन्द्रियसंक्षिपर्याप्त कुछष्टेर्जीवस्य सर्वजघन्यां
स्वयोग्यां झानावरणप्रकृतेः स्थितिमन्तःकोटीकोटिसंज्ञा स्वीकुर्वतः कपायाभ्यवसायाथानान्य संख्येयलोकप्रमितानि संख्यातासंख्यातानन्तभागवृद्धि-संख्यातामख्यातानन्तगुणवृद्धिरूपपदस्थानपतितानि तस्थितियोग्यानि भवन्ति । तत्रान्तःकारिकोटिस्थिती सर्वजघन्यकषाया
ध्यवसायस्थाननिमित्तानि, अनुभागाध्यवसायस्थानान्यसंख्येयलोकप्रमितानि भवन्ति । प्रकृति१५ स्थितिबन्धानुभागप्रदेशस्चर.पनिरूपणपरेयं गाथा
"पैयडिटिदिअणुभागप्पदेशभेदादु चदुविधो बंधो । जोगा पडिपदेला हिदिअणुभागा कसायदो होति ॥१॥" [मूलाचा गा- १६२१] तथा चोक्तम्
"प्रकृतिः परिणामः स्यात् स्थितिः कालाबधारणम् ।
अनुभागो रसो छेयः प्रदेशः प्रचयात्मकः ॥ २॥" [ ] एवमन्तःकोटीकोटि संज्ञा सर्वजघन्यो स्थिति स्वीकुर्वतः सर्वजघन्यं च कपायाध्यवसायस्थानं स्वीकुर्वतः सर्वजघन्यमेव अनुभागस्थानमनुभवस्थानं कर्मरसास्वादनस्थानन स्त्रीकुर्वतो मिथ्यादृष्टीवस्य सद्योग्यं ज्ञानाचरणस्थित्यनुभागांचितं सजग्रन्ययोगस्थान
भवति । तेपामेव स्थितिरसकषायानुभागस्थानानां द्वितीयमसंख्येयभागवृद्धिसहितं योगस्थानं २५ भवति । एवन्द्र तृतीयादिपु अनन्तभागवृद्ध थचन्तगुणवृद्धिरहिनानि चतुःस्थानपतितानि
श्रेण्यसंख्येयभागप्रमितानि योगस्थानानि भवन्ति । तथा तामेव स्थिति तदेव कपायाध्यवसायस्थानश्च स्वीकुर्वतः द्वितीयमर्नु बाध्यःसार स्थानं भवति । तस्य च द्वितीयानुभागाध्यवसायस्थानस्य योगरथानानि पूर्व बदितानि । एवं तृतीयाद्यनुभवाभ्यवसायस्थानेष्वपि आ असंख्ये
१ नरकादिजधन्यादिषु यावत् उपरिमग वेबकानि । भिख्यास्यसंश्रितेन तु बहुशोऽपि भवस्थितिः भ्रमिता || २ पिपासतां मि- आ०, म., द०, ज.,। ३ प्रकृतिस्थित्यनुभागप्रदेशभेदात्तु चतुर्विधी बन्धः । योगान् प्रतिप्रदेशी रिश्त्यनुभागो कपायता भवन्ति ॥ ४ -मनुभाग- ता० ।