________________
द्वितीयोऽध्यायः
कालच तुम पुनरुत्पन्नो निजायुर्भुक्त्वा पुनर्मृतः । एवं सर्वोत्सर्पिणीसमयेषु "जन्म गृह्णाति तथा सर्वोत्सर्पिणीसमयेषु मरणमपि गृह्णाति । यथा सर्वेषूत्सर्पिणीसमयेषु जन्ममरणानि गृह्णाति तथा सर्वेष्ववसर्पिणीसमयेषु जन्मानि मरणानि च गृह्णाति । एवाचाविशतेन : एका कालपी वापर जीवन कृतानि । तथा चोक्तम्-
कालपरिवर्तनानि जीवेन
२१
८९
५
"ओसपिणि-अवसप्पिणि-समयावलियासु णिरवसेसासु ।
जादो मरिदो बहुसो भ्रमणेण दु कालसंसारे || १||" [ बारस अणु० २९ ] एवंविधकालपरिवर्तनमपि जिनस्वामिसम्यक्त्वरहितेन जीवेन कियते । यदा तु निस्वामित्वं जीवो गृह्णाति तदा सर्वसामग्री प्राप्य मुक्तो भवति । तेन कारणेन जिनस्वामिसम्यक्त्वमुपादेयमिति भावार्थः । तथा चोक्तम्
"कील अणाह अणाइ जिउ भवसायरु वि अणंतु ।
1
जीव विष्णण पत्ताई जिसामिउ सम्मत्त ॥ १॥" [ परमात्मम० २।१४३ ] इदानीं भवपरिवर्तनोत्कीर्तनं क्रियते । भवपरिवर्त्तनं चतुर्गतिपरिभ्रमणम् । तत्र तावन्नरकगतिपरिवर्तनमुच्यते । नरकगतौ दशवर्षसहस्राणि जघन्यमायुः । केनचित् प्राणिना दशवर्षसहस्रप्रमितमायुः प्रथमनरके शुक्तम् । पुनभ्रमणं कृत्वा तादृशमायुस्तचैव नरके भुक्तम् १५ एवं पुनर्भ्रान्त्या तृतीयारेऽपि तादृशमायुर्भुक्तम एवं चतुर्थादिवारेषु तादृशमायुर्दशवर्षसहस्राणां यावन्तः समयास्तावतो वारान् स एव जीवस्तादृशमायुर्भुङ्क्ते । पश्चादेकैकसमयाकिमायुः पुनः पुनर्भ्रान्ता मुक्ते यावत्त्रयस्त्रिंशत् सागरोपमाणि परिपूर्णानि भवन्ति । समयाधिकतया यदि परिपूर्णान्यापि भवन्ति तदा गणनीयानि भवन्ति, अधिकतया तु त्रयस्त्रिंशत्सागरोपमाण्यपि न गणनीयानि भवन्ति । इदानीं तिर्यग्भवः सम्भाव्यते । स एष २० जीवस्तिर्य करवेऽन्तर्मुहूर्त्तायुधा उत्पन्नः पुनर्भ्रान्त्वा अन्तर्मुहूर्त्तायुरुत्पद्यते । एवं तृतीयचतुर्थपचमादित्रारान् तिर्यक्स्वेऽन्तर्मुहूर्तायुरुत्पद्यते यावदन्तर्मुहूर्तायुषः समयाः परिपूर्णा भवन्ति । तत्पश्चात् एकैकसमयाधिकायुरुत्पद्यते । यावत्त्रीणि पल्यानि परिपूर्णानि भवन्ति तावन्तिर्यग्भपरिवर्तनं परिपूर्ण भवति । तत्रापि समयाधिकवया या भवो गृहीतः स गण्यते, अन्यथागृहीतो भवो नगण्यत इत्यर्थः । यथा तिर्यग्भवपरिवर्त्तनं सूचितं तथा मनुष्यभवपरिवर्त्तनं २५ ज्ञातव्यम् । देवगति परिवर्त्तनं तु नरकगतिपरिवर्तनवत् बोद्धव्यम् । अत्रायं विशेषः - देवगतौ उपरिममैवेयकसम्बन्ध्ये कत्रिंशत्सागरोपमपर्यन्तसमयाधिकतया परिवर्तनं ज्ञातव्यम् । चोक्तम्
तथा
१ जन्ममरणं गृ- आ०, ब०, ६०, ज०, २ एवं आ०, ब० ज० सा० । ३ कालः परिवर्तति व० । ४ उत्सर्पि व्यवसर्पिणिसमयावलिकामु निरवशेषामु । जातो मृतो बहुशो भ्रमणेन तु फालसंसारे । ५ कालोऽनादिः अनादिर्जीवः भवसागरोऽध्यनन्तः । जीवेन द्वे न प्राप्ते जिनः स्वामी सम्यक्त्वम् |
१२
१०