________________
तत्त्वार्थवृत्ती
। २०१० पुद्रला गृहीताः समयाधिकामालिकामतीत्य द्वितीयादिषु समय निर्जीर्णाः प्रागुतेन क्रमेण न एव पुदलाम्तेनैव प्रकारेण तस्य जीवस्य कर्मत्वमायान्ति समुदितं यावत्तावा कर्मद्रव्यपरिवर्तन कथ्यते । तथा चोक्तम्
"सच्चे वि पुग्गला खलु कममो भुत्तुझिया य जीवेण ।
असइअणंतखुतो पुग्गलपरियट्टसंसारे 1।" [ बारसअणु. ६.५ ] तथा चेष्ट्रोपदेशः
"भुक्ताज्झिता मुहुमोहान्मया सर्वेऽपि पुद्गलाः ।
उच्छिष्टेष्विव तेष्वद्य प्रम विज्ञस्य का स्पृहा ।" [ इष्टोप- श्लो. ३]
इति नोकर्मद्रव्यपरिवत्तनं द्रव्यकर्मपरित्रगनं च विविध द्रव्यसंसार ज्ञात्वा तद्धेतुभूतं १. मोहकम न कर्तव्यमिति भावः ।
मार्गदर्शक क्षेत्राचा विकास तथा हि-सूर्मानगादजीवोऽपारकः सर्वजन्यप्रदशशरीरा लोकस्य अष्ट्रमध्यप्रदेशान स्वशरीरमध्ये कृया उत्पन्नः, क्षुद्रभवग्रहणं जीवित्वा मृतः म एव जीवः पुनस्तनय अवाहन हा बारावु-पन्नधान बारानुत्पन्नश्चतुवारानुत्पन्न इत्यत्रं
याबदलस्य असंख्ययभागमिताकाशप्रदशास्तावता बारान् वयापय पुनः एकैकप्रदेशाधि. ४५ कचेन सर्वलोको निजजन्मक्षेत्रत्यमुपनीता भनि यावत्तायन क्षेत्रपरिवर्तनं कम्यते । तथा चोक्तम्
"मव्वं हि लोगवतं कमसो तं गस्थि जंण उत्पणं ।
ओगाहणाए वही पम्भिमिदी ग्वत्तसंसारे ।" [ वारसअणु८ २६] नथा च परमात्मप्रकाशा--
"मो गतिथ को पएसी चउरानालखजोणिमझम्मि ।
जिणधम्मं अलहन्ली जाध ण इन्दुइल्लिो जीओ ॥ [ परमात्म. १।६५ ]
इति क्षेत्र परिवर्तनमनन्तबारान जीवश्चकार । तथा ज्ञात्वा जिनधर्म मतिः कार्ये. नि भाषः।
कालपरिवर्तन कम्पन उत्सर्पिणीकालप्रथमसमये कोऽपि जीव उत्पन्नो निजायु:२५ समाप्ती मृतः, स एव जीवो रितीयोत्सपिणीकालवितोयसमये पुनरुत्पन्ना निजायुमक्त्य'
पुनमनः. तृतीयोत्सर्पिणीकालतृत यसमय पुनरुत्पनी निजायभुक्त्या पुनमतः. चतुर्थी
१ पुलाः खल उमदा इलायन न। अमदानन्द, पालागंभार || २ अवगाहनेन । ३ -चत 5-आआ, ६., अ., ज1 महि. लोकसत्र क्रमास्त
मान्ति यत्र नो पनन् । अवगाहनया बाझाः परिभ्रमन यमसारे || ५ मा नातिक प्रदेशः नगर. गोलायोनिमय । जिनधर्ममलमन् यत्र न परिभ्रमित जीवा ।।६ -यप पु- आ०.40. द. ज..