________________
वार्याधायः
आचार्य श्री सुविधिसागर जी
सरणं संसारः प्रकार परिवर्तनमित्यर्थः । संसारो विद्यते येषां ते संसारिणः । पत्रकारान् परिवर्तनान्यन्ते स्म मुक्तः संसारान्निवृत्ता इत्यर्थः । चकारः परस्परसमुच्चये वर्तते । संसारिणश्च जीवा भवन्न, मुक्ता जीवा भवन्तीति समुच्चयस्यार्थः । ननु मुक्ताः पूज्याः संसारिणस्तु नाक्या न भवन्ति । नहि संसारिणां ग्रहणं प्राकू किमित्युपन्यस्तम् ? सत्यम्: पूर्व संसारिणी भवन्ति पञ्चान्मुक्ता भवन्तीति व्यवहार संसूचनार्थ संसारिणां म स्वामिना उमास्वामिना | स्वामीति संज्ञा कधम् ? उद्दि आचार्यादीनां लक्षणम्"पाचारतो नित्यं मूलाचारविदग्रणीः ।
चतुर्वर्णस्य संघस्य यः स आचार्य इष्यते || १ ||
अनेकपर्णशास्त्रार्थव्याकृतिक्षमः ।
રા
पञ्चाचरतो ज्ञेय उपाध्यायः समाहितैः ॥ २ ॥ सर्वद्वन्द्वविनिर्मुक्तो व्याख्यानादिषु कर्मसु । farm मौनवान् ध्यानी साधुरित्यभिधीयते || ३ || सर्वशास्त्रकलाभिज्ञो नानागच्छाभिवृद्ध कः । महातपःप्रभाभावी भट्टारक इतीष्यते ॥ ४ ॥ तस्वार्थसूत्रव्याख्याता स्वामीति परिपठ्यते । अथ क्रियाकलापस्य कर्त्ता वा सुनिसत्तमः ।। ५ ।।”
महाराज
प
मांश-५ -दितो ७ एकन नावन आ०, ब०
१ न्योति ब० । २ हतः भ० ब० ज०, ५०, ब० । ३ परि । ४ -काम०, ६०, ६० ज० ६ -नमुच्यते आ०, ब०, ३० ज०, ब० ० ० ।
१५
[नीतिसार श्लो १५-१]
अथ किं कार परिवर्तनमिति चेत् ? उच्चते द्रव्यक्षेत्र कालमव भावपरिवर्तनदान परिवर्त्तनं पचविधम् । तत्र द्रव्यपरिवर्त्तनं द्विप्रकारम्-नोकर्मद्रव्यपरिवर्तन द्रव्यकर्मपfrance as नोर्म द्रव्यपरिवर्तनमुच्यते - औदारिक क्रित्रिकाहार कशरीरचयस्य पय- २० किला एकेन जीवेन एकस्मिन्समये गृहीताः स्निग्धवर्णगन्धादि भिस्तोत्रमन्द्रमध्यमभावेन च यथावस्थिताः द्वितीयादिप समयेषु निर्जीर्णाः, अगृहीतान् अनन्तवारान् अदीत्य निश्रितश्च अनन्तवारान् अतीत्य मध्यनगृहीतांश्च अनन्तवारान अतीत्य त एव तेनैव स्निग्धादिभावेन तेनेव तोत्रादिभावेन च तथावस्थितप्रकारेण न तस्यैव fter नोकन्ते यावत् तावत् समुदितं सर्वं त्रैलोक्यस्थितं पुनकर्म २५ परिवर्तन करूयते ।
अथ कर्मद्रव्यपरिवर्त्तनमुच्यते - एकस्मिन् समये एकेन जीवेन अग्रप्रकारकत्वेन ये