________________
तत्त्वार्थवृत्ती
[ २५९-१० उपयुज्यते वस्तु प्रति प्रेयंते यः वस्तुस्वरूपपरिज्ञानार्थम् इत्युपयोगः । “अकरि च कारके संज्ञायाम" [पासू०.३।३।१८ घञ्। अथवा आत्मन उप समीपे योजन उपयोग: "भावे [पा० सू० ३।२।१८] घन । उपयोग: सामान्येन ज्ञानं दर्शनश्चीच्यते । स जीत्रस्य लक्षणं भवति । कर्म-कर्मक्षयोभयनिमित्तवशादुत्पदामानश्चतन्यानुविधायी परिणाम इत्यधः । तेन उपयोगन लक्षणभूतेन कर्मबन्धबद्धोऽप्यात्मा लक्ष्यते दुवर्णसुषण योयन्धं प्रत्येकत्वेऽपि वर्णादिभवत् । एवं सति कश्चिदाह-लक्षणन आत्मा लक्ष्यते । तच लक्षणमात्मनः स्यरूपं तत्त्वमेव । स्वतत्त्व लक्षागयोः को भेदो वर्तते ? सत्यम् : स्वतत्त्वं लक्ष्य भवन , लक्षणं तु लक्ष्यं न भवेदिति स्त्रतत्वलनणयोमहान भेदः । ।
स विविधोऽप्रचतुर्भेदः ॥६॥ १. विधौ प्रकारों यम्य स द्विविधः। अष्ट च चत्वारश्च अष्टचत्वारः, ते भेदा
यन्य उपयोगस्य स अपचतुर्भेदः । स उपयोगः संक्षेपण द्विविधो भवति झानदर्शनभेदात् । त्रिस्तरेण तु ज्ञानोपयोगोऽष्टभेदः। दर्शनोपयोगश्चतुर्भदः । के ते ज्ञानोपयोगस्य अg भेदाः के या दर्शनोपयोगस्य चत्वारा भेदाः इति चेत् ? उच्यते-मतिज्ञानं श्रुतज्ञानमवधिज्ञानं
मनःपर्य यज्ञानं केवलज्ञानं मत्वज्ञानं श्रुताज्ञानं विभङ्गज्ञानं चेति ज्ञानोपयोगस्य अष्ट भेदाः । १५ चक्षुर्दर्शनमचक्षुर्दर्शनमधिदर्शनं केवलदर्शनं चेनि दर्शनोपयोगस्य चत्वारो भेदाः। साकार
ज्ञानं निराकारं दर्शनम् । कोऽर्थः ? वस्तुना विशेषपरिज्ञानं ज्ञानम् । विशेषमकृत्वा सत्तावलोकनमात्र दर्शनम् । नच मानं दर्शनं च । छद्मस्थानों पूर्व दर्शनं भवति पश्चात् ज्ञानमुत्पात । निराचरणानां तु अई सिद्धसयोगकेवलिनां दर्शनं ज्ञानश्च युगपद्भवति । यदि दर्शनं पूर्व भवति जानं पश्चान् भवति तर्हि ज्ञानस्य ग्रहाणं पूर्व कि क्रियते ? इत्याह-सत्यम् । “अल्पस्वरतरं नत्र पूर्वम् यच्चार्चित द्वयोः" [कातः २।३।१२, १३] इत्युभयप्रकारेणापि झानस्य पूर्वनिपातः । सम्यग्ज्ञानस्याधिकारे पूर्वं ज्ञानं पञ्चविधमुक्तम् । इह तु उपयोगनिरूपणे मत्यादिविपयोऽपि ज्ञानमुच्यते । इत्यविधी ज्ञानोपयोगः कथ्यते । तथा चोक्तं ज्ञानदर्शनयालक्षणम्
“सत्तालोचनमात्रमित्याप निराकार मतं दर्शनं साकारं च विशंपीचरमिति ज्ञानं प्रवादीच्छया ।
तैनते क्रमवतिनी सरजसा प्रादशिके मवतः
स्फूर्जन्ती युगपन्पुनबिरजसां युष्माकमङ्गातिगाः ॥ १॥" [प्रतिमा २।०] विध उपयोगी विदान यपो त उपयोगिनः । ते च कति प्रकारा भवन्तीति प्रश्ने सूमिदमाहुराचार्याः
संसारिणी मुक्ताश्च ॥१०॥
रा नजा -ता, जल, भा.। सनति क्र-व० ।
? ज्ञानन ,३०,
ज ३ -मान्तिकाः आ० ।