________________
81561
द्वितीयोऽध्यायः "उम्मूलखंधसाहा गुच्छा चुणिऊण तहस पडिदाओ।
जह एदेसि भावा तहविह लेस्सा मुणेयच्या ॥" [ पंचसं १ । १९६] अत्राह कश्चिन्-उपशान्तकायायमीणकाशययोः सयोगकवलिनि च शुक्रन्टलेश्या वर्जन इति सिद्धान्तवचनमस्ति, तेषां कपायानुर जनभावामा३२ हावादादायको भावः कथं घटते ? सत्यम ; पूर्वभावप्रज्ञापनापश्या कपायानुरस्मिता योगप्रतिः मवेत्युच्यते । कम्मान ? मन- ५ पूर्वकस्तद्दषघारः इति परिभाषणान् । योगाभावादयोगवली अले.श्य इमि निर्णीयते । ६ । अथ पारिणामिकमावस्य भदन्नचमुच्यते--
जीवमव्याभव्यत्वानि च ॥ ७ ॥ जीवत्वं च चेतमत्वम् , भव्यत्वं च सम्यग्दर्शनशानचारिकरू पण भविस्यम् . अभव्यतां च सम्यग्दर्शनज्ञानचारित्रम पेण अभविष्यत्वम् . जगभव्या भव्य वानीति | . एते त्रयो भावा अपरद्रव्याऽसमानाः पारिणामिका जीवस्य ज्ञानव्याः । कशिमक्ष शमभयानपेक्षत्वान् पारिणामिका इत्युच्यन्ते । चकारादस्तित्त्रं यन्तुल्यं द्रव्यत्वं प्रमेयत्वमगुरु लघुत्वं नित्यप्रदेशत्वं मूर्तस्त्रममूर्तत्वं चतनत्वमन्नतनत्यश्च । एतेऽति दश भावाः पारिणामि का अन्यद्रव्यसाधारणा वेदितव्याः । कथं पुलम्य चेतनत्वं जीवाचतनवनिति चन् ? उच्यतेयथा दीपकलिकया गृहीमार्गमा दीपशिखायाने, सविसावन शिहादाच्या गृहीनः । पुद्गलोऽपि उपचारात् जीव इत्युच्यते, तेन पुगलम्यापि चननत्वं भण्यते । तथा जीयोऽपि आत्मविवेकपराज-मुस्त्र उपचरिताऽसद्भूतव्यबहारनवापेक्षया अचेतन मृत्युपचयत । एवं मूर्तस्त्रमपि उपचारेण जीवस्य जातध्यम् । पुलस्य तूपचोरणापि अमूनत्यं नास्ति ।
अवाह कश्चिन-मूत्तकमै कत्वे आत्मनोऽपि मूतत्वे जीवम्य का विशेष ? सत्यम . मून न कर्मया सहकत्वेऽपि लक्षणभेदात जावम्य नानात्वं प्रतीयते । नयाह
"बन्धं प्रत्येकत्वं लक्षणता भवति तस्य नानात्वम् ।
तस्मादमृतभावो नेकान्तो भवति जीयम्य ॥" { यदि लक्षणन आत्मनो भेदः, कि तहष्ण जीवस्य' नि प्रश्ने जायणस्वर पनिरूपणार्थ सूत्रमिदमाहुरूमास्वामिनः
उपयोगो लक्षणम् ॥ ८ ॥
१ उम्मल-110 | GEक-घसान चिन यातनान । यथा 1-4] माया: नथापिटेवा मन्तध्याः ॥ २ -लिनच आद., ज.नाच प०।३गत.. आ०, २०, ७. ज. ४ कथं जवस्यान्तनत्वं पुलस्य चतनवांमात भा. ब०, द., ज..। ५ दीपाक्य या मा०,६०,०, ज०। ६ मूतनकस् आ०, २०, ३०,जा। ७ "उक्तञ्च--- पटि एयत्तं लक्षणदो हवा तस्स णाणा । तम्हा अतिभावाडणे यता माई जीयम्स " -स.सि. २७