SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ तत्त्वाथवृत्ता [ रा६ रत्यरतिशोकभयजुगुप्साखीपुनपुंसकबंदलक्षणानां नवानां नोकपायाणां यथासम्भवमुदये च सति मिश्र चारित्रं भवति । अनन्तानुबन्ध्यप्रत्याख्यानकषायाप्रकस्य उदयम्य क्षये सति तासतोपलक्षणोपशमे सति प्रयारल्यानसा ज्वलनायकम्योदये सति नोकषायनयकस्य यथासम्भवी दये च सति संयमासंयमः संजायते । सोऽपि मिश्री भावः कथ्यते । चकारात संज्ञित्वं ५ सम्यग्मिध्यात्वं च मिश्रौ भावौ ज्ञातव्यो । अथैचाविशतिभेदा औदायिकभावस्यांच्यन्गतिकषायलिङ्गमिथ्यादर्शनाज्ञानामयताऽसिद्धलेश्या श्चतुश्चतुस्यकैकैकैकषड्भेदाः ॥ ६ ॥ गतिश्च कपायश्च लिङ्गश्च मिञ्च अन्नयनका असंझुनवाला महाराज १. च गतिकपालिङ्गमिन्यादर्शनानानासंयतासिद्लेश्याः । चत्वारश्च चत्वारएच यश्च एकञ्च एकश्च एकश्च एकश्च पट् च चतुश्चतुत्येककैकपट , ते भदा यासां गतिकपालिङ्गमिथ्यादर्शनाज्ञानाऽसंयता:सिद्धलेश्यानां ताः चतुश्चत्तुरव्यककककपभेदाः। "दिनवाटादर्शकविंशतित्रिभेदाः यथाक्रमम्" [त. सू० २।२] इत्यतो यथाक्रममिति ग्राह्यम् । तेना यमर्थः-आतिश्चतुर्भेदा । कपायश्चनुर्भेदः । लिङ्ग त्रिभेदम् । मिथ्यादर्शनमेकभेदम् । अज्ञान६५ मेकभदम् । असंयत एकभेदः । असिद्ध एकभेदः । लश्याः षड्भेदाः । एत एकविंशतिश्रृंदा औदयिकभावा भवन्ति । तत्र नरकगतिनामकर्मादयान्नारक भवतीति नरकातिरौयिकी । तथा तिर्यभगतिनामकर्मोदयात् तिवंग्गतिरौयिकी। तथा मनुष्यगतिनामकोदयान्मनुष्यगतिरोदयिकी। देवतिनामकर्मोदयाद् देवगतिरोयिकी। क्रोधोत्पादकमोहकर्मादयान क्रोध औदयिकः । मानोत्पादकमाकर्मोदयान्मान आंदयिकः । मायोत्पादकमाइकदियान्माया २, औदयिकी । लोभीपादकमोहकमंदियाल्लोभ आदयिकः । स्त्रीवेदजनकनोकपायमोहकर्मोदयान खीवेद औदायिकः । पुंवेदजनकनाकपायमोहकोदयात् 'वेद औदायिकः । नपुंसकवेदजनकनोकपायमोहकर्मोदयानपुंसकवेद औदकिः। तत्त्वार्थानामश्रद्धानलक्षणपरिणामनिवर्त्तकमिथ्यात्वमोहकर्मोदयान् मिथ्यादर्शनमौदयिकम् । बानावरणकादयान पदार्थाऽपरिज्ञानमज्ञानमी दथिकम् । चारित्रमाहस्य सर्व घातिस्पर्द्धकस्य उदयादसंयत्ता भवनि, स औदायको भावः । २५ कर्मोदयसाधारणापेक्ष' असिद्धः, सोऽपि ऑयिकभाव एव । रेश्या षड्विधापि द्विविधा घ्यलेण्या-भावलेश्याभेदात् । तन्न जीवभावाधिकारे द्रव्यलेश्या नाद्रियते। भावलेश्या नु आद्रियते । कपायोदयानुञ्जिता योगप्रवृत्तिर्भावसं.श्या । साप्यौदायकीति कथ्यते । सा षड्विधा कृष्णलेश्या, नीललेश्या, कापीतलश्या, तेजोलेश्या, पालश्या, शुक्ललश्या। तदुदाहरणार्थमियं गाथा । तथा हि १ भायन मार, द., ज., 4 ! २ -तिभे-ब, आ०, द. | ३ - अथाऽगि- भा., द. 40,जः ।
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy