________________
द्वितीयोऽध्यादर्शक :- आचार्य श्री सुविधिसागर जी महाराज केवली शक्नोति । | अनन्तानुबन्धिकोषमानमायालोभसम्यक्त्वमिथ्यात्वसम्यस्मिथ्यात्वलक्षणसप्तप्रकृतिश्यात् माग्रिकं सम्यक्त्रम् । ८। षोडशकायनवनोकषायश्चयात् क्षायिक चारित्रम् । ५।
अनाह कश्चित-नायिकमभयानलामभोगोपभोगादिकं मुक्तेष्वपि प्रसज्यते ; तन्नः शरीरनामतीर्थक्कर नामकर्मोदयात् तत्प्रसङ्गः, न सिद्धानां शरीरनामतीर्थकरनामकमंदियोऽस्ति ५ यंन तत्प्रसङ्गः स्यात् । तहि सिद्धपु तेषां वृत्तिः कथम् ? अनन्तयोर्याव्यात्राधमुखरूपेणव तेषां तत्र प्रवृत्तिः, केवलज्ञानरूपेण अनन्तवीर्यप्रवृत्तिवत् । उक्तं च
"आनन्दो ज्ञानमैश्वर्यं वीर्य परमसक्षमता । एतदात्यन्तिकं यत्र स मोक्षः परिकीर्तितः ॥१॥" [ यश८ उ, पृ० २७३ ] अथ मिश्रो भावोऽष्टादशभेदः कथमिति निरूपयन्तिज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्यक्त्व
चारित्रसंयमासंयमाश्च ॥ ५॥ ज्ञानानि चाज्ञानानि च दर्शनानि च लब्धयश्च ज्ञानाज्ञानदर्शनलब्धयः । कथम्भूना ज्ञानाज्ञानदर्शनलब्धयः ? चतुषित्रिपञ्चभेदाः चत्वारश्च त्रयश्च त्रयश्च पञ्च च चतुखि. त्रिपञ्चने भंदा यासां ताश्चतुरित्रिपश्चभेदाः। सम्यक्यच चारित्रच संयमासंयमश्च सम्य- १५ क्त्यचारित्रसंयमासंयमाः । अस्यायमर्थः-चत्वारि ज्ञानानि त्रीणि अज्ञानानि त्रीणि दर्शनानि पश्च सन्धयः यथाक्रमं भवन्ति । सर्वस्य ज्ञानस्य घातकवीर्यान्तरायादिकर्मोदयस्य क्षये सति तस्यव सर्वस्य ज्ञानस्यैव घातिनः कर्मणोऽनुभूतस्ववीर्यवृत्सेरप्रादुर्भूतनिजशक्तिप्रवृत्तिनः नदबस्थासपोशमे सति विधमानावस्यास्वरूपप्रशमे सति देशघातिकर्मोदये च सति मतिश्रुनावधिमनःपर्ययाश्चत्वारो मिश्रभावा भवन्ति, क्षायोपशमिका भवन्तीत्यर्थः । मत्यज्ञानं श्रुता- २० ज्ञानं विभङ्गाधिश्च, एतानि त्रीणि सत्यासत्यरूपत्यादज्ञामानि भवन्ति । तेष्वपि मिश्री भावो दातव्यः । तद्वनचक्षुर्दशनमचक्षुर्दर्शनमवधिदर्शनश्च । एष्वपि दर्शनेषु मिश्रो भावो भवति । नथा दानलाभ भागोपभागवीर्यान्तरायसर्वघात्युदयस्य श्रये सति सदवस्थालक्षणापदामे सति नाघात्युदये च तति दानलामभागोपभोगवीर्यलक्षणा लब्धयः पञ्चमिश्रभावा भवन्ति, आयोपशमिका भवन्ति । अनन्तानुबन्धिचतुष्कमिथ्याचसम्यग्मिथ्यात्यानां षण्णामुदयक्ष- २५ का सपोपशमान सम्यक् बनाममिथ्यात्रस्य देशधातिनो न तु सर्वघातिन उदयात् मित्रं सभ्यर यं भवति, क्षायोपमिक सम्यक्त्वं स्यात् । तद्वदकमित्युच्यते । तस्यापि मिश्रो भावो भवनि । अनन्तानुवन्ध्यप्रत्यास्यानप्रत्याख्यानलक्षणानो द्वादशानां कपायाणामुदयस्य भये सति विद्यमानलक्षणापशमे सति सम्ज्वलनचतुष्काऽन्यतमस्य देशघातिनश्चोदये च सति हास्य
१ -स्थारूप- आ०,०, द०, अ०।२ मिश्रलक्षणमा- भा०, १७, २०, जा। ३- स-पा०, वर, जल, व !