________________
तत्वार्थौ
अattaमिकस्य भावस्य भेदद्वयसूचनपरं सूत्रमाहु:
सम्यद्यत्वाद्वित्रे ॥औचार्य श्री सुविधिसागर जी महाराज सम्यक्त्वं च चारित्रं च सम्यक्त्यचारित्रे, औपशमिको भावो द्विभेदो भवति । अनन्तानुबन्धिक्रोधमानमायाको भाश्चत्वारः सम्यकस्वम्, मिध्यात्वम्, सम्यग्मिध्यात्व ५ एवासां समानां प्रकृतीनामुपशमादौ पशमिकं सम्यक्त्वमुत्पद्यते ।
अनादिकालमिध्यादृष्टिभव्यजीवस्य कर्मोहयोत्पादितकलुषतायां सत्यां कस्मादुपशमा भवतीति चेन् ? कालभ्यादिकारणादिति ब्रूमः । कासौ काललब्धिः ? कर्मवेष्टितो भन्य जीवोsर्थ पुल परिवर्तनकाल उद्धरिले सत्योपशमिकसम्यक्त्वमयोचितो भवति । अर्द्धपुलपरिवर्तनादधिकेकाले सति प्रथमसम्यक्त्वस्वीकारयोग्यो न स्यादित्यर्थः । एका काललब्धिरि१० यमुच्यते । द्वितीया काललधिः- यदा कर्मणामुत्कृष्टा स्थितिरात्मनि भवति जघन्या वा कर्मणां स्थितिरात्मनि भवति तदपशमिकसम्यक्त्वं नोत्पद्यते । तर्हि औपशमिकसम्यक्त्वं कोपयते ? या अन्तःकोटीको दिसागरोपमस्थितिकानि कर्माणि बन्धं प्राप्नुवन्ति भवन्ति । निर्मलपरिणामकारणात् सत्कर्माणि तेभ्यः कर्मभ्यः संख्येयसागरोपमसहस्त्रहीनानि अन्तः कोटि कोटि सागरीपनस्थितिकानि भवन्ति तदपशमिकसम्यक्त्वप्रणयोग्य आत्मा भवति । इयं द्वितीया काल२५ लब्धिः । तृतीया काललब्धिः कथ्यते सा काललब्धिर्भावमपेक्षते । कथम् ? भव्यजीवः पञ्चेन्द्रियः समनस्कः, पर्याप्रिपरपूर्णः सर्वविशुद्धः औपशमिकसम्यक्त्व मुत्यादयति । आदिशब्दाज्जातिस्मरणजिनमहिमा दिदर्शनादी पशमिकं सम्यक्त्वमुत्पादयति । षोडशपाया नवोकायाणां चोपशमादौ पशमिकं चारित्रमुत्पद्यते । ३ ।
८२
२०
"
| २१३-८
अथ क्षायिकभावस्य नवभेदप्रतिपादनपरं सूत्रमुच्यते
ज्ञानदर्शनदान लाभभोगोपभोगवीर्याणि च ॥ ४ ॥
ज्ञान दर्शन दानश्च लाभश्च भोगश्च उपभोगश्च वीर्यञ्च ज्ञानदर्शनदानलाभ भोगपभोगवीर्याणि सप्त चकारात् सम्यक्त्वचारित्रे च द्वे, इति नवविधः क्षायिको भावः । यामाचरणक्षात् क्षायिक केवलज्ञानम् । २ । केवलदर्शनावरणश्यात् क्षायिक केवलदर्शनम् | २ | दानान्तरायया श्रायिक्रमनन्तप्राणिगणानुमद्द करमभयदानम् । ३ । लाभान्त२५ रायक्षयात् क्षायिको लाभः ? कोऽसौ आयिको लाभः ? यस्य लाभस्य बलात् कबलाहाररहितानां केवलिनां शरीरंबलाधानहेतवोऽनन्यसाधारणाः परमशुभाः सूक्ष्मा अनन्ताः पुढला समयं समयं प्रति सम्बन्धमायान्ति । २ | भोगान्तरायस्य क्षयान क्षार्थिकोऽनन्तो भोगः । कोडली नायिको भोगः ? सकृद् भुज्यते भोगः, पुष्पवृष्टिगन्धोदकदृष्ट्यादिकः । ५। उपभोगाम्तरायक्षयात् क्षायिकोऽनन्त उपभोगः । कोऽसौ क्षायिक उपभोगः ! सिंहासनचामर३० छयादिकः । ६ । वीर्यान्तराययात् क्षायिकमनन्तवीर्यम् । किं तत् क्षायिकं बीर्यम् ? यलात् केवलज्ञानेन केवलदर्शनेन च कृत्वा सर्वद्रव्याणि सर्व पर्यायांश्च ज्ञातुं द्रष्टु ं च
१ बलादान हे ब० । बलादाने हे आ० ०, ५०, ज० ॥