________________
द्वितीयोऽध्यायः
अथ सम्यग्दर्शनविषयेषु सप्तसु तत्त्वेषु मध्ये जीवतत्त्वस्य कि स्वरूपमिति प्रश्ने सूत्रमिदमाहुः श्रीमदुमास्वामिनः-
औपशमिक क्षायिक भावौ मिश्रश्च जीवस्य स्वतस्वमौदयिकपारिणामिकौ च ॥ १ ॥
मार्गदर्शक :कमयं सुकतकादिद्रव्यसम्बन्धात् पङ्क 'अधोगते ५ सति जलस्य स्वच्छता भवति तथा कर्मणोऽनुवये सति जीवस्य स्वच्छता भवति स उपशमः प्रयोजनं स्य भावस्य स औपशमिकः । कर्मणः क्षयणं श्रयः । यथा पङ्कात् पृथग्भूतस्य शुचिभाजनान्तरसङ्क्रान्तस्य अम्बुनोऽत्यन्तस्वच्छता भवति तथा जीवस्य कर्मणः आत्यन्तिकी निवृत्तिः क्षयः कथ्यते । क्षयः प्रयोजनं यस्य भावस्य स क्षायिकः । औपशमिकश्च क्षायिकश्च औपशमिकक्षायिकों । एतौ द्रौं भावौद्री परिणामों जीवस्य आत्मनः स्वतत्त्वं स्वरूपं १० भवतः । न केवलमौ पशमिक्षायिकौ द्वौ भावो जीवस्य स्वतत्त्वं भवतः किन्तु मिश्रा | मिश्री भावश्च जीवस्य स्वतत्त्वं भवति निजस्वरूपं स्यात् । यथा जलस्य अर्द्धस्वच्छता तथा जीवस्य क्षयोपशमरूपो मिश्री भावो भवति । अथवा यथा कोद्रवद्रव्यस्य क्षालनविशेषात् क्षीणाऽक्षीणमदशक्तिर्भवति । तथा कर्मणः क्षयोपशमे सति जीवस्योपजायमानो भाव मिश्रः कध्यते । नरकादी कर्मण उड़ये सति जोवस्य संजायमानो भाव औदयिको भण्यते । १५ कर्मोपशमादिनिरपेक्षश्चेतनत्यादि (दिः) जीवस्य स्वाभाविको भावः पारिणामिको निगद्यते । स तु पारिणामिको भावः संसारिमुक्तजीवानां साधारणो भवति । न केवलमेते त्रयो भात्राः किन्तु औदयिकपारिणामिक च हो माय जीवस्य स्वरूपं भवतः । एते पञ्च भावाः जीवस्य स्त्रपं भवन्तीत्यर्थः । भव्यभ्य औपशमिक क्षायिक हौ भाव भक्तः । मिश्रस्तु अभव्यस्यापि भवति । औदयिकपारिणामिकों च अभव्यस्यापि भवतः । १४
I
अथौपशमिकादीनां पञ्चानां भावानामन्नमदसंख्या निरूपणपरं सूत्रमिदमूचुः --
निवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥ २ ॥
द्वौ च न च अष्टादश च एकविंशतिश्च त्रयश्च द्विनवाट दशैकत्रिंशतित्रयः । त एत्र भेदा येषामपशमिकादिभावानां ते द्विनवादकविंशतित्रिभेदाः अथवा द्विनवादर्शकविंशतित्रयश्च ते भेदाद्विनवाद शैकविंशतित्रिभेदा यथाक्रममनुक्रमेण ज्ञातव्याः | २ |
१ 'श्रीमदुमास्वामिनः' इति नास्ति ३ अधोगति स आ० ४ भरती - ता० न० ।
११
३० । २ यस्वरु० ब० द०ज०
२५