________________
तत्वार्थवृत्ती शयनकाले । अथवा इन्द्रज्ञानपरिणत आस्मा इन्द्र उच्यते, अग्निशानपरिणत आत्मा अग्निश्चेति एवम्भूननवलक्षणम् । ७ । ____पने नया उत्तरोत्तरसूक्ष्मविपाः । कथमिति चेन ? नेगमात् खलु सङ्ग्रहोऽल्पविषयः सन्मात्रग्राहिन्यात., नगमस्तु भावाऽभावविषयत्वाद् बहुविषयः, यथैव हि भावे सङ्कल्पः ५ तथाऽभावे नैगमस्य सङ्कल्पः । एवमुत्तरत्राऽपि योज्यम् । तथा पूर्व-पूर्वहेतुका एने नयाः । कथमिति चेत् ? नैगमः साहस्य हेतुः । साहो व्यबहारस्य हेतुः । व्यवहारः ऋजुसूत्रस्य तुः। ऋजुसूत्रः शब्दस्य हेतुः। शब्दः समभिरूतस्य हेतुः। समभिरूढ एवम्भूतस्य हेतुरिति ।
एते नया गौणतया प्रधानतया च अन्योन्याधीनाः सन्तः सम्यग्दर्शनस्य कारणं भवति तन्त्यादिवत् । यथा तन्वादयः उपायेन विनिवेशिताः पटादिसंज्ञा भवन्ति तथा परस्पराधीना १., नयाः पुरुषार्थक्रियासाधनसमर्था भवन्ति । परस्परानपेक्षा नयाः पुरुषार्थक्रियासाधनसमर्था
न भवन्ति केवलसन्तुयन् । ननु विषमोऽयं दृष्टान्तः । कस्माद्विषमः ? यतस्तन्वादयो निरपेक्षा
अपि सन्तः प्रयोजनलेशमुत्पादयन्ति, यतः कश्विसन्तुः प्रत्येक स्त्रपक्षणे समर्थो भवति, मागकवलः पलौशादवलकलश शबन्धन समाँ भवात, नियास्तु निरपेक्षाः सन्तः सम्यग्दर्शनलेश
मपि नोत्पादयन्ति तेन घिषयोऽयमुपन्यासः-अघटमानोऽयं दृष्टान्तः। सत्यम् । उक्तमर्थ १५ भवन्तो न जानन्ति । अस्माभिरेतदुक्तम्-निरपेटौः तन्त्रादिभिः घनादिकार्य न भवति । यद भवभिझक्तं कार्य तन पटानिकार्यम् , किन्तु केवलं तन्त्वादिकार्य भयभिरुक्तम् । अथवा केवलस्तन्तुः यद्भवदुक्तं काय्यं साधयति तस्मिन्नपि तन्तौ परस्परापेक्षा अवयवाः मन्ति । गमाऽपि अस्मन्मतसिद्धिः । अथ त्वमेवं वक्षि, तन्त्वादिषु वसनादिकार्य शक्त्यपेक्षया
बर्तत एब, तहि अरमन्मते निरपंक्षेषु नयेष्वपि बुद्धिकथनस्वरूपेषु हेतुबशात् सम्यग्दर्शनहेतु२०. परिणामो विदात एच । न कारणेन तूपन्यासस्य तुल्यतासिद्धिरस्ति । तेन सापेक्षरेव नयः
सम्यग्दर्शनसिद्धिरिति सिद्धम् । अस्मिन्नध्याये झानदर्शनस्वरूपमुक्त नयलक्षणं च प्रतिपादितम. ज्ञानं च प्रमाणमिति बेदितव्यम् । ३३ । इत्यनवनागपाविधाविनोदनोदिलप्रमोदपीयूपरसपानपावनतिसमाजरत्नराजमतिसागरयतिराजराजितार्थनसमर्थनसमर्थन तर्कव्याकरणच्छन्दोलकारसाहित्यादिशालनिशितमतिना यतिना श्रीमदेवेन्द्रको तभट्टारकाशिध्येण शिष्येण च सकलविद्वज्जनविहितचरणसेवस्य श्रीविद्यानन्दिदेवस्य संच्छदिनमियामतदुर्ग रेण श्रीश्रुतसागरसूरिणा विरचितायां श्लोकात्तिकराजबात्तिकसर्वार्थसिद्धिन्यायकुमुदचन्द्रोदय(न्द्र)प्रमेयकमलमार्तण्डप्रचण्डाष्टसहस्रीप्रमुखग्रन्थसन्दर्भनिर्भरावलोकनयुद्धिविराजितायां तत्त्वार्थटीकायां प्रथमोऽध्यायः समातः ।।१।।
१ वन्ति सा०,०।५-धीनत पर पु-- आ०, ब०, २०, ज० । ३ -क्षया अ-आ०. प्रा. ६०, जः। -सतु- आ०, २०, ५-भाजितर- २०। ६ -समर्थनसमर्थतर्क-ता।