________________
प्रथभाऽध्यायः
२।३३ गोचरं गृह्णाति ऋजुसूत्रः । अनीनस्य विनष्टत्व अनागनस्यासञ्जातत्वे व्यवहारस्याभावाद् वर्तमानसमयमाविषयपर्यायमात्री ऋ मूत्र इत्यर्थः । नन्येवं सति संव्यवहारलोप: स्यात् । सन्यन : अस्य ऋजुसूत्रनयस्य विषयमान(ध प्रदर्शन विधीयते । लोकसंव्यवहारस्तु सर्वनयसमूह साध्या भवति । तेन ऋजुसूत्राश्रय संव्यवहारलोपा न भवन्ति । यधा कश्चिमृतः, नं रघ्या 'संसारोऽयमनित्यः' इति कश्चिद् अत्रीति, न च सर्वः संसारोऽनित्यो यर्सत इति । एते ५ चत्वारो नया अर्धनया वेदितव्याः । अन्ये वक्ष्यमाणाखयो नयाः शब्दनया इति । ४।।
लिङ्ग सङ्ख्यासाधनादीनां व्यभिचारस्य निपेयपरः, लिशादीनां व्यभिचार दोषी नास्तीत्यभिप्रायपरः शब्दनय च्च1 लिङ्गव्यभिचारो यथा-पुष्य नक्षत्रं नारका चेनि । सङ्ख्याव्यभिचा। यथा--आपः तोयम् . वर्णः ऋतुः, आम्रा वनम् , वरणा नगरम ! साधनव्यभिचार: कारकज्यभिचार। यथा--सेना पवनमधिवसति, पर्वन तिष्ठतीत्यर्थः १५
स्थांमार्य शीपासुनिमिसावटया प्रायभिचारो यथा- हि मन्य रधेन यास्यनि ? न यास्यपि, यानरले पितेति । अन्यायमर्थः-..गहि त्वमागच्छ । त्वमेवं मन्यसे--अहं शेन वास्यामि. एनायता स्वं रथेन न यास्यसि । ते तव पिना अप्रे रश्रेन यातः ? न यान इन्पयः । अत्र मध्यमपुरुष थाने उत्तमपुरुषः, उत्तमधुरुपस्थाने मध्यमपुरुपः, नरथं मूगिदम् -- "प्रहासे भन्योपपदे मन्यतेस्तमैकवचनं च उनमे मध्यमस्य । १५ [
] कालव्यभिचारो यथा--विश्वशा अस्य पुत्रो जनिता । भविष्यत्कार्यमासीदिति । अत्र भनियतकाले अतीनकालयि क्तिः । उपमयभिचारी यथा-- गनिनिवृनौ । अन्न प दापग्रहः । नन्न सन्तिष्ठते, अतिपते. प्रतिष्ठते, विनिमते । अत्र सूत्रम-- अप्रतिम [ का . ३१२३४८. दो १४ ] । रमु क्रीडायामित्यत्र आत्मनेपथ पवदः बिरमन्नारमति परिरमनि । गाङ परिभ्यो नमः" [ पान . ११३८३ ] । इनि व्यभिचारसत्रम् । यदत्तमुपर ति । "उपासकमकान" [ ] इति च व्यभिचारसूत्रम् । त्रि, यवहार नबस्नुपपन्नमन्याययं काश्चमान् नन्यते ।
स्मादन्याय्यं मन्यते ? अन्यार्थस्य अन्यायन पर्न नेम सम्बन्धाभावात् । नत्र कान्दन यापेक्षा नोगे नास्ति । नहिं लोकसमयविरोधी भविष्यति । भवतु नाम विरोधः। नत्यं परीक्ष्यते, किं तेन विरोधेन भविष्यति ? किमोपचं रोगीच्छानुवांत वर्तते ? । ५।।
एकमप्यर्थं शब्दभेदेन भिग्नं जानाति यः स समभिरूढो नयः । यथा एकोऽपि पुलोमजाप्राणवल्लभः परमैश्वर्य्ययुक्त इन्द्र उभ्यते, स अन्यः, शकनात शक्रः, सोयन्त्रः, पुरदारणात् पुरन्दरः, सोऽप्यन्यः । इत्यादिशब्दभेदात् एकस्याप्यर्थस्यानेकत्यं मन्यते तत् समभिरूढनयस्य लक्षणम् । ६।
यस्मिन्नेव काल ऐश्वयं प्राप्नोति तदवेन्द्र उच्यते, न चाभिषेककाले न पूजनकाले ३० इन्द्र उच्यते । यस्मिन्नेष काले गमनंपरिणतो भवति तदैव गौरल्यने न स्थितिकाले, न
१ -चारो दो भाग, व., ज.। २ -सीदति-पा०, २०१३ - यति का-- आ०, व० | ४ -नयट- आ०,९०,०,ज०। ५ -परिणता भ- आ०,१००।