________________
१३३]
प्रथमोऽध्यायः ... कारणविपर्ययस्तावद्भयते--रूपादीनां कारणं 'केचिदेकममूत्तं ब्रह्मलक्षणं कल्पयन्ति ।
चित्तु नित्य प्रकृतिलक्षणं करूपयन्ति : अंग्ये पृथिव्यादिजातिभिन्नाः परमाणत्रः चतुर्गणात्रिगुणा द्विगुणा एकगुणाः सदृशजातीयानां का योगां कारणं भरन्त्या त्या रम्भकाः सञ्जायन्त इति । अपरे स्वयं कथयन्ति यत् पुथिव्यप्लेजोशयवश्वमारि भूनानि वर्णगन्धरसस्पर्शाश्चत्वारों
औतिकधर्माः, एतेषामष्टानां पृथिव्याने जोपायुवर्ण गन्धरसस्पर्शानां समुदयो परमाणुरष्टको ५ भवति । वैभाषिकमते हि पृथिव्यादिमहाभूतश्चतुभिामयादिगुणश्चताभश्चमको परमाणु पद्यते । स रूपएरमागुरष्टक उच्यते । अपरे त्वेवं वदन्ति-पृथिव्यप्तेजोवायत्रः कार्कश्यादि. यस्मादि उष्णस्वादिगमनःदिगुणाः परमाणयो जातिभिन्नाः कार्यस्यारम्भका भवन्ति--कारणं संजायत इत्यादिकः कारणविपर्यायः । . भेदाभेदविपर्ययस्तु नैयायिकमते-कारणात कार्यमर्थान्तरभूतमेव । अनर्थान्तरभूतमेव १० इति च परिकल्पना बत्तंते। . स्वरूपविपर्ययस्तु मीमांसकमते सायंमते वा। हपादयो निर्विकल्पाः। कोऽर्थः सन्ति न सन्त्येत्र वा ? किं तहि ? तदाकारपरिणत विज्ञानमात्रमेव वर्तते, न तु विज्ञानमाद्रस्याबलम्बनं बाह्य वस्तु वर्तते । एवमपरेऽपि परिकल्पनाभेदा दृष्टेष्टविरुद्धाः प्रत्यक्षारोक्षविरद्धा मिथ्यादर्शनोदयात् सञ्चायन्ते । तान् सञ्जायमानान् प्रवादिनः कल्पयन्ति । ५ तेषु च प्रवादिनः श्रद्धानं जनयन्ति । तेन कारगेन तन्मत्यज्ञानं श्रुताज्ञानं विभाज्ञानं च स्यात् । सम्यग्दर्शनं तु तत्वार्थाधिगमे श्रद्धानमुःणादयति । तेन सम्यग्दर्शनपूर्वकं यद् भवति सम्मनिशानं श्रुतज्ञानमवधिमानं च संबोभवीति ।
अथ द्विप्रकारप्रमाणकदेशा नया उच्यन्ते--- नैगमसनव्यवहारर्जुमत्रशब्दसमभिरूयंभूता नयाः ॥ ३३ ।। २०
नक गरछनीति निगमो विकल्पः, निगमे भयो गमः । अभेदतया वस्तुसमूह गृहातोप्ति सङ्ग्रहः । सङ्ग्रहेण गृहीतस्यार्थस्य भेदरूपतया वस्तु व्यवहियतेऽनेनेति व्यबहारः । ऋजु प्राञ्जलं सरलतया सूत्रयति तन्यतीति ऋजुसूत्रः । शब्दाद् व्याकरणात् प्रकृतिप्रत्ययद्वारेण सिद्धः शब्दः । परस्परेणाभिरूढः समभिरूढः । एवं क्रियाप्रधानत्वेन भूयते एवम्भूतः । नैगमश्च समान व्यवहारश्य ऋजुसूत्रश्च शब्दश्य समभिरूढश्च एवम्भूतश्च नैगम- २५ साहव्य रहारजुसूत्रशब्दसमभिरूटवभूताः । एते सप्त नयाः । नयन्ति प्रापयन्ति प्रमाणेकदेशानिति नयाः । ते सामान्यलक्षणं विशेषलक्षणञ्च बक्तव्यम् ।
तत्र तावत्सामान्यलक्षणमुच्यते--जीबादाबनेकान्तात्मनि अनेकरूपिणि धस्तुन्यविरोधन
१ वदान्तिनः । २ सांख्याः । ३ नायिकाः । ४ "कामेष्टद्रव्यकः''अष्टौ ट्याग चत्वारि महाभूतानि (पृथिवी+जल+तेजाचात ) बचारि भौतिकानि ( गन्ध + रस + रूप + सास ) च ।' – अभिधर्म : टी० २।२२। ५ वैशेषिकाः । ६ सजायन्ते ता० | संज्ञायते यः । कारणतार्थमर्था- शाव०।८-ते स.- भार, प०, द, ज० । ५ -भेद-सा।