________________
वृत्त
१९३२
"सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः:" [ ० सू० १ १ ] इत्यन्त्र | तस्माद् गृहीतः सम्यशब्दः मतिश्रुनाऽवधिमनः पर्यव केवलानि ज्ञानम् सम्यग्ज्ञानं भवन्ती (ती) ति सम्बन्ध नीयः । तस्मात्सम्यज्ञानाद् वैपरीत्यं विपर्ययो भवति मिध्यारूपाण्यज्ञानानि भवन्ति । किंवत् ? रजः कटुत्रिकाफलघृतीरक्त । अत्र शुष्कतुम्बिकामध्यगत निर्गतबीजाऽवशिष्टबुकिका रज उच्यते, तस्मिन् सति यदि दुग्धं धियते तदा कटुकं भवति, तुम्बिकेऽतिशोधिते ? 'वृत्तं पयः कटुकं न भवति । तथा मिथ्यादर्शने बिनादे सति जीवे मत्यादिज्ञाने स्थिते मिथ्याज्ञानं न भवति । ननु मणिकनकादयो विष्ठागृहे पतिता अपि न बुध्यन्ति तथा मत्यादयोऽपि सत्यम् ; मणिकनकादयोऽपि विपरिणामक द्रव्ययोगे दुष्यन्त एव तथा मत्यादयोऽपि मिथ्यादर्शनयोगे दुष्यन्ति ।
२
金
५०
'न्याधारोपात क्षीरस्य विपर्यासो भवति मत्यज्ञानादीनां स्वविषयग्रहणे विपर्यासो न भवति यथा सम्यग्दृष्टिः पुमान् चक्षुरादिभिर्वर्णादिविषयान् प्राप्नोति तथा मिथ्यादृष्टिरपि चक्षुरादिभी रूपादीन् विपयानुपलभते । यथा सम्यग्दृष्टिः श्रुतज्ञानेन रूपादीन मार्गदर्शक आचार्य श्री सुविधिसागर जी महाराज विषयान् जानाति परान प्रति प्ररूपयति च तथा मिपि श्रुतज्ञानेन रूपादीन जानाति परान प्रति निरूपयति च । यथा सम्यग्दृष्टिः पुमान् अवधिज्ञानेन रूपिणः पदार्थानति ४५ तथा मिध्यादृष्टि विभङ्गज्ञानेन रूपिणोऽनवगच्छति' इति केनचिदुपन्याने कृते तन्मतनिरासार्थं भगवद्भिः सूत्रमुच्यते
सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्म सवत् ॥ ३२ ॥
सच्च प्रशस्तं तत्त्वज्ञानम असच अप्रशस्तं मिथ्याज्ञानम् सदसती, अथवा सत् विद्यमानम् असत् अविद्यमानम् सदसती तयोः सदसतोः । न विशेष: अविशेषस्तस्माद२० विशेषात् । यच्छया स्वेच्छया उपलब्चिपलम्भनं प्रणं चच्छोपलब्धिस्तस्या यदच्छोपलब्धेः | उन्मत्त इव उन्मत्तवन । मतिनाव वीनां विपर्ययः कस्माद्भवति ? सदसतो: सम्ब विनाविशेषात, अविशेषेण यच्छोपलपि भवति । अत्रायमर्थः - मिथ्यादर्श नोदयात् जीवः कदाचित् सदपि रूपादिकमखदित्यङ्गीकरोति कर्हिचितदपि रुदिकं सदस्याध्यवस्यति । अन्या सद् रूपादिक सदेव मनुते, असद् रूपादिकमसदेव अवैति । २५ किंवत् ? उन्मत्तवत् पित्तोयाकुलितबुद्धिवत् । यथा पित्तोदयाकुलितमतिः घुसान् निजमातरं निजम मन्यते भार्याच्च मातरं यदृच्छया मन्यते । कदाचिन्मातरं मातरमेत्र मन्यते भायी भार्यामेव जानाति । तथा अश्वं गां मन्यते, गामश्वं सत्यते । अश्वमश्वं गां गाव मन्यते । तथाऽपि तत्सम्यग्ज्ञानं न भवति । एवमामिनिबोधकताबधीनामपि रूपादिषु विपर्यया भवति । Fear श्रमिध्यादर्शनपरिणाम आत्मनि स्थितः सन् ३० मत्यादिभी रूपादिग्रहणे सत्यपि कारणविपर्ययं भेदाभेदद्विपर्ययं स्वरूपविपर्ययोदयति ।
१ सरुज क ० १ २ -ऽति आ ० ० ३ णामिक र ० ० ज । ४ - भिः रूपादीन् आ०, ब० ६० ज० ० ५ नू परू- अपनः ।