________________
VIRY-२५]
प्रथमाऽध्यायः Fire प्रजुश्च निपुला च ऋजुबिपुले तादृशे मती ययास्ती ऋषिपुलमती । अमुना प्रकारेण
मनापर्ययो द्विप्रकारो भवति-ऋजुर्मातः विपुलमतिश्चेति । मनःपय॑यस्य भेदः प्रोक्तः । I.. इदानी लक्षणमुच्यते-वीर्यान्तराय-मनःपर्ययज्ञानावरणक्षयोपशमाङ्गोपाङ्गनामलाभा.
सम्मात् आत्मनः परकीयमनोलब्धवृत्तिरूपयोगो मनःपर्यय उच्यते । श्रुतज्ञानव्याख्यानावसरे "मा श्रुतस्य मत्यात्मकत्वं निषिद्धं तथा मनःपर्ययज्ञानस्यापि मत्यात्मकत्वं नाशकनीयमिति । ५
ऋजुमतिर्मनःपर्यायः कालापेक्षया जघन्यतया जीवानां स्वस्य च द्वे त्रीणि था . भवाहणानि गत्यागत्यादिभिनिरूपयति । उत्कर्पण सप्तभवग्रहणान्या वा गत्यागत्यादिभिः प्रकाशयति । क्षेत्रतो जघन्यतया गव्यूतिपृथक्त्वम् । उत्कण योजनपृथक्त्वस्य आभ्यन्तरं महापयति न बहिः प्ररूपयति । विपुलमतिमन:पय॑यः कालापेक्षया जघन्यतया समाष्टानि (2) महणानि प्ररूपयति । उत्कणासङख्येयानि गस्यागत्यादिभिनिरूपयति । क्षेत्रापेक्षया १. अमन्यतया योजनपृथक्त्वम् । उत्कर्पण मानुपोत्तरपर्वताभ्यन्तरं प्ररूपयति, तद्वहिर्न जानाति । अथ मनापर्ययज्ञानभेदयोभूयोऽपि विशेपज्ञानपरितापनार्थं प्राहुः
विशुद्धयप्रतिपाताभ्यां तद्विशंषः ॥ २४ ॥ मनःपयज्ञानावरणझमक्षयोपशमादात्मनः प्रसन्ना विशुद्धिरुच्यते । संयमात्प्रच्या धनं प्रतिपातः, न प्रनिपातः अप्रतिपातः । विशुद्भिश्च अप्रनिपातश्च विशुद्ध्यतिपाती ताभ्यां १५ विशुद्ध्यप्रतिपाताभ्याम् । विशुद् ध्यश अप्रतिपातेन च त्रिशुद्ध प्रतिपाताना नशिपः ऋजुमतिविपुलमत्योर्थिशेपो भवति । तत्र उपशान्तकपायस्य चारित्रमोहाधिक्यान संयमशिखरान पतितस्य प्रतिपातो भवति । क्षोणकया यस्य चारित्रमोहोनेकामावादानपातः स्यात् । ऋजुमसेः समाशाद्विपुलमति व्यक्षेत्र कालभाविशुद्धतरो भवति । कमिति न ? उच्यते- ग्रः सर्वावधिज्ञानेन कार्मणद्रव्यानन्तभागोऽन्त्यः बुद्धः सोऽन्त्यभागः पुनरपि अवन्तभागीनिय.. तेष्वयनन्तभागंपु योऽन्त्यो भागा वर्तते स ऋजुमतिना गम्पते, ऋमतेधिपार भनि । यः ऋजुमतेः विपयो भवति सोऽपि भागोऽनन्तभागीक्रियते, प्ययनातभागेपु याऽन्त्या भागः स विपुलमतेविषयो भवति । एवंविधसूक्ष्मद्रव्यपरिज्ञायकत्वान् विपुलमते व्यक्षेत्रकालटी विशुद्धिरुत्कृष्टा भवति । भावतो विशुद्धिस्तु सूक्ष्मतरद्रव्यगोचरत्वादेव ज्ञानव्या। भाषशुद्धिरपि कस्मात् ? प्रकृष्टक्षयोपशमविशुद्धियोगान् । तथा अप्रतिपालादपि विपुलमतिबिशिष्टो भति, .. विपुलमतिमनःपर्यवस्वामिनां प्रथईमानचारित्रादयत्याः । ऋजतिस्तु प्रनिपानी भवनि । करमान् ? ऋनुमतिमनःपर्ययज्ञानस्वामिनां कपायोद्रे कही अमानचारित्रादयवाद । अथाऽवधिमनःपर्यययाविशेषप्रतिपादनार्थ सूत्रमिदमुच्यते--
विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमन:पर्यययोः ॥२५॥ विशुद्धिश्च प्रसादः, क्षेत्रश्च भावप्रतिपत्तिस्थानम, स्यामी च प्रयोजकः स्वरूपकथकः, ३. विषयश्च ज्ञेयः स्तु, विशुद्धिक्षेत्रस्यामिविषयाः, तेभ्यो विशुद्धिक्षेत्रस्वामिविपग्रेभ्यः । अवधिश्च मनापर्ययश्च अवधिमनःपर्ययो, तयोरधिमनःपर्यययोः । अधिज्ञानस्य मनः
५. चारित्रोदयात् ०. ५०, २५ । २. श्रीमनु मनागिना आक. 4०, द: ज. ।