________________
७२ तत्स्वार्थवृत्ती
[२३ मार्गदर्शक भासवान्तीयबसिसिम्यग्दशनझीनहारत्रतपोलक्षणकारणसन्निधाने सति उपशान्तक्षीण
कर्मणामयधेपलब्धिर्भवति । तदुपलब्ध सर्पस्य क्षयोपशमनिमित्तत्वे सत्यपि यत् क्षयोपशमग्रहणं सूत्रे कृतं तनियमाथं ज्ञातव्यम् । कोऽसौ नियमः ? क्षयोपशम एव निमित्त वर्तते न तु शेषाणां भवो निमित्तमस्ति ।। ५ ते के षड्विकल्पा इति चेद् ? उच्यते-अनुगाम्यननुगामी वर्धमानो हीयमानोऽवस्थितोऽनवस्थितश्चेति । कश्चिद् अवधिर्गच्छन्तं भवान्तर "प्राप्नुवन्तमनुगच्छति पृष्ठतो याति, सवितुः प्रकाशयत् । १ । कश्चिद्वधिनपानुगच्छप्ति, तत्रैवातिपतति, विवेकपराङ्मुखस्य प्रश्ने सत्यादेष्ट्रपुरुषवचनं यथा तत्रैवातिपतति, न तेनाले 'प्रवय॑ते । २ । कश्चिदवधिः सम्यग्दर्शनादि
गुणविशुद्धिपरिणामसनिधाने सति यावत्परिमाण उत्पन्नः तस्माद॑धिकाधिको बर्द्धते अस१० येयलोकपर्यन्तम् , अरणिकाप्ननिर्मथनोद्भूतशुष्कपर्णोपवर्धमानेन्धनराशिप्रज्वलितहिरण्य
रेतोवत् । ३ । कश्चिदधिः सम्यग्दर्शनादिगुणहान्याऽऽर्तरौद्रपरिणामवृद्धिसंयोगात् यावत्परिमाण उत्पन्नस्तस्माद हीयते अङ्गुलस्यासट्येयभागो यावत्, नियतेन्धनसन्ततिसंलग्नबंहिवालावत् ।४। कश्चिदयधिः सम्यग्दर्शनादिगुणायस्थितेः यावत्परिमाण उत्पन्नस्तावत्परिमाण एव
तिष्ठति हानि वृद्धिश्च न प्राप्नोति भवनयपर्यन्तं केवलज्ञानोत्पादपर्यन्तं वा, लाञ्छनवत् १५ १ ५ । कश्चिदषधिः सम्यग्दर्शनादिगुणवृद्धिहानिकारणान् यावत्परिमाण उत्पन्नस्तस्मात् बधते
हीयते घ, यावदितव्यम् यावद्' हातव्यं च, प्रभजनयचोदितकमलकल्लोलवन । ६ । एवं'भेदा अवधेः देशावधेरेव वेदितव्याः । परमावधिसर्वावधी विशिष्टसंयमोत्पनी हानिवृद्धिरहितो. ज्ञातव्यौ । तौ तु चरमशरीरस्यैव भवतः । गृहस्थावस्थायां तीर्थङ्करस्य देवनारकाणाश्च देशा
चधिरेव वेदितव्यः । २८ अथ मनःपर्यायज्ञानस्य प्रकारपूर्वक लक्षणमालक्षयति
ऋजुविपुलमती मनःपर्ययः ॥ २३ ॥ बाबायमनःकृतार्थस्य परमनोगतस्य विज्ञानात् नितिता पश्चाद्वालिता' व्याघोदिता ऋज्यी मतिरुच्यते, सरला च मतिः ऋज्वी कथ्यते । बाकायमनःकृतार्थस्य परमनोगतस्य विज्ञानादनिर्तिता न पश्चाद्वालिता न व्याघोटिता तत्रैष स्थिरीकृता मतिर्थिपुला प्रतिपद्यते । २५ कुटिला च मतिः विपुला कथ्यते । ऋज्वी मतिर्विज्ञानं यस्य मनःपय॑यस्य स ऋजुमतिः ।
विपुला मतिर्यस्य मनःपर्यायस्य स विपुलमतिः । तौ ऋजुविपुलमती "बदायितपुंस्कान पूरण्यादिपु स्त्रियां तुल्याधिकरणे ।" [का० सू० २,५।१८] । एकस्य मतिशटदस्य विज्ञातार्थत्वादप्रयोगः रूपे रूपं प्रविष्टम् । “सरूपाणामेकशेप एकविभक्तौ" [ पा० सू० १।२।६४ ] ।
-तकर्म-आ०, ५०, द., ज०१२-मान-मा०, १०, २०ज० ।३ ननु आ०, ५०, ज.। ४ उच्यन्ते भा०, २०, २०, जे० । ५ प्राप्नुवन्ति भाः प०, ८०, ० । ६ प्रवर्तते मा०, २०, २० व०, ० । -दधिको व-श्रा०, १०, २०, ज० । ८ अग्नि । ९ पञ्चभे-भा०, ६०, १०, ता। १०-दारिता स०।