________________
नत्त्वार्थवृत्ती
[ ११२१ पूर्वान्तः परान्तः ध्रुवम् अध्रुवम च्यवनलब्धिः अभ्रूषसम्प्रणिधिः अर्थः भौमाययान्य सर्वार्थकल्पनीयं ज्ञानम् अतीतकालः अनागतकालः सिद्धिःउपाध्यति (?) । न्यवनलम्धिनाम्नि वस्तुनि यानि विशतिप्राभृतकानि वर्तन्ते तेषु यचतुर्थ प्रामृत तस्य ये चतुर्विशतिरनुयोगास्लेपामिमानि नामानिार्गकर्तिकवेदनाममा कर्मबुद्धिसिमरनजनकत्वमंज्यक्रमः अनुपक्रमः अभ्युदयः ५ मोक्षः सङ्क्रमः लेश्या लेश्याकर्म लेश्यापरिणामः सातमसात दीर्घ हस्वं भवधारणीयं पुदलात्मा निधत्तमनिधत्तम सनिकाचितमनिकाचितं कर्मस्थितिक पश्चिमस्कन्धः । अत्राल्पबहुत्वं पञ्चविंशतितमोऽधिकारः चतुविशत्यनुयोगानां साधारणः । तेन सोऽपि चतुर्विंशतितम एवं कथ्यते इति चतुर्दशपूर्वाधिकारः समाप्तः । एवं हादशे अङ्गे मत्वारोऽधिकारा गताः।
इदानी पञ्चमोऽधिकारः प्रोज्यते । सोऽपि पश्चप्रकार:-जलगताचूलिका-स्थलगता. १० चूलिका मायागताचूलिका-आकाशगताचूलिका-रूपगतालिकाभेदात् । तत्र जलस्तम्भनजल
वर्षणादिहेतुभूतमन्त्रतन्त्रादिप्रतिपादिका द्विशताधिकन वाशीतिसहस्रनवलक्षाधिकद्विकोटिपदप्रमाणा जलगता चूलिका । १। तथा स्तोककालेन बढयोजनगमनादिहेतुभूतमन्त्रतन्त्रादिनिम्पिका पूर्वोक्तपदप्रमाणा स्थलगता चूलिका । २ । इन्द्रजालादिमायोत्पादकमन्त्रनन्त्रादिनिरूपिका'
पूर्वोक्तपदप्रमाणा मामागता चूलिका ।३। गगनगमनादिहेतुभूतमन्त्रतन्त्रादिप्रकाशिका १५ पूर्वोक्तपदप्रमाणा आकाशगता चुलिका । ४ । सिंहव्याघ्रगजतुरगनरसुरवरादिरूपविधायक
मन्त्रतन्त्राशुपदेशिका पृर्वोमपदप्रमाणा रूपगता चूलिका चेति । ५ । एवं पञ्चविधा चुलिका समाप्रा । द्वादशस्याङ्गस्य इणिवादनामधेयस्य परिकर्म-सूत्र-प्रश्रमानुयोग-पूर्वगत-चलिकाभिधानाः पञ्च महाधिकाराः समाप्ताः।
अत्र या पदैः सह था कृता तस्य पदस्य ग्रन्थसाक्ष-या कथ्यते-एकपश्चाशत्कोटयो अष्ट२० लक्षाचतुरशीतिसहस्राणि षट्शतानि सार्धेकविंशत्यधिकानि अनुष्टुपगणितानि एकस्मिन् पदे
भवन्तीति वेदितव्यम् । इत्येकपदग्रन्थसङ्घ-या ५१०८८४६२१ । इति पदान्थः, तथाक्षर (राणि) १६। ईदृग्विधानि पदानि अङ्गापूर्वस्य श्रुतस्य कियन्ति भवन्ति १ कोटीनां शतं द्वादशकोटयश्च त्र्यशीसिलक्षाणि अप्रपञ्चासह त्राणि पदानां पञ्च पदाधिकानि भवन्ति ।
अथ प्रत्यक्षं प्रमाणं त्रिविधम् । तत्र देशप्रत्यक्षं प्रमाणम् अवधिर्मनःपर्ययश्च । सर्व२५ प्रत्यक्षं केवलज्ञानम् । तत्रावधिद्विविधः-भवप्रत्यय-क्षयोपशगनिमित्तभेदात् । तत्र भवप्रत्ययोऽ वधिरुभ्यते
भवनस्ययोऽवधिदेवनारकाणाम् || २१ ।।
१ दृष्टव्यम्-ध- दो सं०४० १२५ । दशभ• पृ० ९ । २ कथ्यते मा०, १०.द, ज० । ३-धिककोटि -आ०, व., य, ज० । ४-प्रतिरूपिका : । ५-गुणतानि श्रा, ब० ! गनितानि ज० । ६ "बाहत्तरमयकोड़ी तसीदी तह य होति लक्खाणं । अदावण्णसहरसा पंचेच पदाणि अगाणं " -गो० जी० गा. ३४९ । ७-१ अशीति-ता।८-प्रत्यवाधिः |