________________
१२० ]
प्रथमोऽध्यायः
६५
सूत्रम् । त्रिपष्टिशलाका महापुरुपचरित्रकथकः पञ्चसहस्रपदप्रमाणः प्रथमानुयोगः । पूर्व स्वरूपं पूर्वगतम् । तत्र वस्तूनामुत्पादव्ययश्रीन्यादिकथक कोटिपदप्रमाणसुत्वादपूर्वम् । १ । अङ्गानामप्रभूनार्थ निरूपकं पण्णवतियक्षपदप्रमाणमाचणीपूर्वम् |२| वलदेववासुदेवचक्रवर्त्तिशकतीर्थङ्कराविवर्णकं सप्ततिक्षपदप्रमाणं वीर्यानुप्रवादपूर्वम् । ३ । जीषादिवत्यस्ति नास्ति चेति प्रकथकं पष्टिलक्षपनाणमस्ति नास्तिप्रवादपूर्वम् । ४ । अष्ट- ५ ज्ञानतदुत्पत्तिकारणताधारपुरुषप्ररूपकमेकोनकोटिपदप्रमाणं ज्ञानप्रवादपूर्वम् । ५ । वर्णस्थानताधारी न्द्रियादिजन्तुवचनगुप्तिसंस्कार प्ररूपकं पद्यधिककोटिपदप्रमाणं सत्यवादपूर्वम् । ६ । ज्ञानाद्यात्मककन्तु त्वादियुतात्मस्वरूपनिरूपकं पविंशतिकोटिपद्प्रमाणमात्मप्रचादपूर्वम् । ७ । श्रचन्धोदयोपशमोदीरणा निर्जराकथक मशीतिलक्षाधिकको टिपदप्रमाणं कर्मवादपूर्वम् । ८ ।
५
पीयरूपप्रत्याख्यातनिश्चलनकथकं चतुरशीतिलक्षपदप्रमाणं प्रत्याख्यानपूर्वम् । ९ । १० पशतमहाविद्याः सप्तशत क्षुद्र विद्या अश्रङ्गमहानिमित्तानि प्ररूपयन् दशलक्षाधिककोटिप्रमाणं विद्यानुप्रादपूर्वम् | १० | तीर्थङ्करपकवत्तिबलभ वासुदेवेन्द्रादीनां पुण्यवायणक पविशतिकोटिपदप्रमाणं कल्याणपूर्वम् । ११ । अविद्यागारुडविद्यामन्त्रतन्त्रादिनिरूपकं त्रयोदशकोटि पद्ममायं प्राणावायपूर्वम् | १२ | छन्दोऽलङ्कारव्याकरणकलानिरूपक कोटपाणं क्रियाविशालपूर्वम् । १३ । निर्वाणपदसुखहेतुभूतं सार्थद्वादशकोटिप- १५ प्रमाणं लोकबिन्दुसारपूसमृदि इति पूर्व विधिसागर जी महाराज
९
प्रथमपूर्वे दश वस्तूनि । द्वितीयपूर्वे चतुर्दश वस्तूनि । तृतीयपूर्व अष्ट वस्तूनि । चतुर्थ पूर्वेऽस्तूनि पद्ममपूर्वे द्वादश वस्तूनि पूर्वेऽपि द्वादश वस्तूनि । सममपूर्वे पोश वस्तूनि । अष्टमपूर्वे विंशतिवस्तूनि । नयमपूर्वे त्रिंशस्तूनि । दशनपूर्वे पश वस्तूतिं । एकादशे पूर्वे दश वस्तूनि । द्वादशे पूर्वेऽपि वस्तूनि त्रयोदशे पूर्वेऽपि दश २० वस्तूनि । चतुर्दशे पूर्वेऽपि दश वस्तूनि । एवं सर्वाणि वस्तूनि पञ्चनवत्युत्तरशतं भवन्ति । एकैकस्मिन् चरतुनि विशति विंशति प्राभृनानि भवन्ति । एवं प्राभृतानां नवशताधिकानि श्रीणि सहस्राणि चेदितव्यानि । ३५०० ।
द्वितीयस्मिन पूर्वे यानि चतुर्दश वस्तूनि कथितानि नेपाभिमानि नामानि वेदितव्यानि -
-प्रमाणः ता० । २ देवचक्रवतितीर्थ - भ० ० ० ० १ देववासुदेवक घर्तितीर्थ-य० । ३ "अन्तरिक्षम नागस्वरस्यानव्यन्जनविनानि अ महानिमित्तानि ।" To राज० १।२० । ४ “शल्यं शालाक्यं कायचिकित्मा भूतविया कीमार नृत्यमगदतन्त्रं रसायनतन्त्रम् बाजीकरणतन्त्रमिति । " - सुश्रु० ० १ ५ मुल आ०, ६०, ब०, ० । ६ त्रति आ०, अ० ज० ॥ ७ पुत्र्यंत अ अ ची अधुवमं प्रणिधिक अभाम्मावयादी सबका ती आणायक सिज्झये ज्येति चास वणि ध० टी० [सं० पृ १२३ | "पूर्वान्तान्तं चमच वचनन्विनामानि नवज्ञानमतीत वनागतं का
अत्रं सिद्धाय
प्रति चाप्यर्थ मीमावयाचं च ॥ तथा चतुर्दश वस्तूनि द्वितीयस्य ||"
- दशम० पृ० ८-९ ।