________________
६८
तत्त्वार्थवृत्ती
[१।२० शास्त्रप्रन्यप्रमाणं पञ्चविंशतिलक्षाणि त्रीणि सइस्राणि त्रीणि शतानि अशीत्यधिकानि श्लोकानां भवन्ति, 'पञ्चदशाक्षराणि च २५०३३८० श्लोकाः अक्षराणि १५।
___ अङ्गप्रविष्टं शास्त्रं द्वादशप्रकारम् । यत्याचारसूचकमष्टादशसहस्रपदप्रमाणमाचाराङ्गम् । १। ज्ञानविनयच्छेदोपस्थापनाक्रियाप्रतिपादकं पत्रिंशत्सहस्रपदप्रमाणं सूत्रकृताङ्गम् ।२ । पदव्येकायुत्तरस्थानव्याख्यानकारकं द्वाचत्वारिंशस्पदसहस्रप्रमाणं स्थानाङ्गम, १३ । धर्माऽधर्मलोकाकाशैकजीवसप्तनरकमध्यबिलजम्बूद्वीपसर्वार्थ सिद्धिविमाननन्दीश्वरद्वीपवापिकातुल्यकलप्रयोजनप्रमाण निरूपकं भयभायकथकं चतुःषष्टिपदसहस्राधिकलक्षपदप्रमाणं समवायाङ्गम् । ४ । जीवः किमस्ति नास्ति वा इत्यादिगणधरकृतप्रश्नषष्टिसहसप्रतिपादकम
यात्रिंशतिसहस्राधिकद्विलक्षपदप्रमाणा व्याख्याप्रज्ञप्तिः । ५ । तीर्थक्करगणधरकथाकथिका षट्१० पश्चाशत्सहस्राधिकपश्चलक्षपदप्रमाणा ज्ञानकथा । ६ । श्रावकाचारप्रकाशक सप्ततिसहस्राधिकैकादशलक्षपदप्रमाणमुपासकाध्वयनम् । ७। तीर्धकराणां प्रतितीर्थ दश दश मुनयो भवन्ति ते तु उपसर्गान् सोढ़वा मोक्षं यान्ति, तत्क्रयानिरूपकमष्टाविंशतिसहस्राधिकत्रयोविंशतिलक्षप
दप्रमाणमन्तदशम् । ८ । तीर्थकराणां प्रतितीर्थं दश दश मुनयो भयन्ति ते तु उपसर्ग मामीकि पञ्चावादार प्रानुकुविहामिपतिश्चत्वारिंशसहस्राधिकनिवतिलक्षपद१५ प्रमाणमनुत्तरौपपादिकद शम् । ९ । नष्टमुष्ट्यादिकप्रश्नानामुत्तरप्रदायकं षोडशसहस्राधिकविन
बतिलक्षपदप्रमाणं प्रश्नध्याकरणम् । १०।कर्मणामुदयोदीरणासत्ताकथकं चतुरशीतिलक्षाधिककोटिपदप्रमाणं विपाक्सूत्रम्" । ११३
वृष्टिबादनामधेयं द्वादशमङ्गं तत्पश्चप्रकारं भवति । परिकर्म (१) सूत्र ( २) प्रथमानुयोग ( ३) पूर्वगत (४) चूलिका (५) भेदात् । तेषु “पश्चसु विधेषु प्रथम परिकर्म । २० तदपि पञ्चप्रकारम्-चन्द्रप्रज्ञप्ति सूर्यप्रज्ञप्ति-जम्बुद्वीपप्रज्ञप्ति-द्वीपसागरप्रज्ञप्ति-व्याख्याप्रझप्ति
भेदात् । तत्र पञ्चसु प्राप्तिषु मध्ये पश्चसहस्राधिकषत्रिंशल्लक्षपदप्रमाणा चन्द्रायुर्गतिविभवप्ररूपिका चन्द्रप्राप्तिः । १ । तथा सूर्यायुगतिविभवनिरूपिका त्रिसहस्राधिकपञ्चलक्षपदप्रमाणा सूर्यप्रचप्तिः ।२। जम्बूद्वीपवर्णनाकथिका पञ्चविंशतिसइस्राधिकत्रिलक्षपद
प्रमाणा जम्बूद्वीपप्रज्ञप्तिः । ३ । सर्वद्वीपसागरस्वरूपनिरूपिका पट्त्रिंशसाहस्राधिकापरूचा२५ शल्लक्षपदप्रमाणा द्वीपसागरप्रज्ञप्तिः । ४ । रुप्यरूप्यादिषव्यस्वरूपनिरूपिका पत्रिंशसहमाधिकचतुरशीतिलक्षपदप्रमाणा व्याख्याप्रज्ञप्तिः । ५ । एवं परिकर्म पचप्रकारम् ।
जीवस्य कर्तृत्वभोक्तृत्वादिस्थापकं भूतचतुष्टयादिभवनस्योद्वापकमष्टाशीतिलक्षपद
१ द्रव्यम्-जयधपु. ९३ टि. २ । २-माणमवभाव-श्रा०, ब., ९०, ज० । ३ प्रतिदश मुनया भवन्ति आव०, ज०। ४-दशाङ्गम् 40 ५ एतेषां लक्षणानां पदसंख्यायान विशेषतुलनार्थ द्रष्टव्यम् -५० टी० सं० पृ० ९९-१०७ । जयध० प्र० पृ. ९३-९४-१२२-१३२ । ६ दृष्टिवादस्य विशेषस्वरूपरिज्ञानाय द्रष्टव्यम् - भ. टो० सं० पृ० १०८-१२२ । जगभ० प्र० पृ० ९४--१६, १३२-१४८ । ७ पञ्चवि-भा०, 4०, २०,०। ८-स्यात्यापक -मा., १०, जा सा | उच्छेदकमित्यर्थः ।