________________
१।२० ]
प्रथमोऽध्यायः तस्मादपि दाहपाकादिकायं श्रुतमिति । एवं श्रुतात् श्रुतं भवति, कथं मतिपूर्व श्रुतमिति घटते ? सत्यम् ; श्रुतपूर्वस्य श्रुतस्यापि मतिपूर्वकत्वमुपचय॑ते । यस्माच्छु तात् श्रुतमुत्पन्नसट्र समषि क्वचित प्रघट्टके मतिरित्युपश्य॑ते व्यवलियते, तेन कारणेन मतिपूर्व श्रुतमिति क्वापि न व्यभिचरति ।
पुनरपि कथम्भूतं श्रुतम् धनेकद्रौददी हामिदा यस्य तद मिदम्न अनेफे र भेदाः यस्य तत् अनेकभेदम् । विभेदश्च तत् अनेकभेदश्च द्वगनेकभेदम् । द्वादश भेदाः यस्य तत् द्वादशभेदम् । द्वचनेकभेदश्च तत् द्वादशभेदञ्च दू चनेकद्वादशभेदम् । अनया रीत्या एका गृहीतोऽपि भेदशब्दः त्रिषु स्थानेषु प्रयुज्यते । अस्यायमर्थ:-श्रुतं पूर्वोक्तमतिपूर्ववि'शेषणविशिष्ट विभेदमनेकभेदं द्वादशभेदश्च भवति । तत्र अङ्गबाह्याङ्गमविष्टभेदात् विभेदम् । तयोर्द्वयोर्भेदयोर्मध्ये यदङ्गबाह्यं श्रुतं तदनेकभेदम्, मुख्यवृत्त्या चतुर्दशभेद प्रकीर्णकाभिधान. १० मित्यर्थः । यदङ्गप्रविष्टं तत् द्वादशभेदम् ।
ते के अङ्गबाह्यश्रुतस्य भेदा इति चेत् ? उच्यते । सामायिक सामायिफविस्तरकथक शास्त्रम् । १ । चतुर्विंशतितीर्थकरस्तुतिरूपः स्तवः ।२। एकतीर्थङ्करस्तवनरूपा वन्दना । ३ । मतदोषनिराकरणहेतुभूतं "प्रतिक्रमणम् ।४। चतुर्विधविनयप्रकाशक वैनयिकम् । ५। दीक्षाशिक्षादिसत्कर्मप्रकाशकं कृतिकर्म ।६। 'पृक्षफुसुमादीनां दशानां भेदकथकं १५ यतीनामाचारकथकश्च दशकालिकम् । ७ । भिक्षुमामुपसर्गसहनफलनिरूपकमुत्तराध्ययनम् । ८। यतीनां योग्यसेवनसूचकमयोग्यसेवने प्रायश्चित्तकथक कल्पव्यवहारम् । ९ । कालमाश्रित्य यतिश्रावकाणां योग्यायोग्यनिरूपकं कल्पाकल्पम् । १० । यतिदीक्षाशिक्षाभाषनात्मसंस्कारोसमार्थगणपोपणादिप्रकटकं महाकल्पम् । ११ । देवपदप्राप्तिपुण्यनिरूपर्क पुण्डरीकम् । १२ । देवाशनापदप्रातिहेतुपुण्यप्रकाशकं महापुण्डरीकम् । १३ । प्रायश्चित्त- २० निरूपिका अशीतिका चेति । १४।
चतुर्दश प्रकीर्णकानि आरातीयेराचाय्यः कालदोषात् संक्षिप्तायुर्मतिबलशिष्योपकारार्थमुपनिवद्धानि । अर्थतः तीर्थकरपरमदेवप्रोक्तं सामान्यकेलिप्रोक्तञ्च श्रुतं श्रुत्वा गणधरदेवादिभिः श्रुतकेलिभी रचितमङ्गप्रविष्यशास्त्रार्थ गृहीत्वा आधुनियंतिभी रचितमपि तदेवेदमिति मात्वा प्रकीर्णकलक्षणं शावं प्रमाणम् , क्षीरसागरतोयं नीपगृहीतमिय । चतुर्दशप्रकीर्णक- २५ .- -..
--..... ५-विशेषेण विशिष्टभेदम् ०९.०, ब०, ज० । २ अङ्गबाह्यश्रुतभेदानां निरूपणाय द्रष्टव्यम्-जयथा पृ० ९७-१२१ । ३ उच्यन्ते आद०, ४.-विषयकर व० ।५ प्रतिक्रमणं चतुर्विधम् । भा०,१०, ब., ज०। ६ “विकाले अपर स्थापितानि न्यस्तानि पुष्पकादीन्यध्ययनानि यतः तस्मात् दशकालिक नाम ।"-दश निहरि गा० १५, २०-३०। जयध० पू० १२ दि० २। द्रुमपुष्पकादीनाम् अध्ययन नाम्ना स्थाने वृक्षकुसुमादिशब्दः प्रयुक्तः इति भाति । ७ आशीतिका भा०, २०, ज । ८ प्रोक्तञ्च श्रुत्वा भा०, द, म०, ज० । ५ निस्यग्रहीत-आ.. निपरहीत ज. नीरो घटः ।