________________
रजा महाराज
प्रथमोऽध्यायः मनसोः व्यसनावग्रहो न भवति । चञ्जपोऽप्राप्यकारित्वं कथमयसीयते ? आगमाक्तितश्च । कोऽसावागमः? ___"पुढे सुणोदि सदं अपुढे पुणवि पस्सद स्वं ।
गंधं रसं च फासं बद्धपुढं वियागादि ।" [ मादी युति रमाप्र पतः । मानवबहान । वन चक्षुषा स्पृष्टं तन्ना- ५ चगृहातीत्यर्थः। यदि चक्षुः प्राप्यकारि स्यात् नहि पृष्टमञ्जनं त्वगिन्द्रियबत तदवगृह्णीयान् । न चायगृह्णाति । चक्षुः रपृष्टं वस्तु नक्षत इत्यर्थः । तत्तः कारणात् मनोवत् चक्षुरप्राप्यकारीदि बेदितव्यम् । तेन कारणन चक्षुर्मनसी । बर्जयित्वा स्पर्शनरसनप्राणश्रोत्रेन्द्रियाणां चतुर्णामपि व्यवनाऽवग्रहो भवत्येव । तन इत्यायातम-इन्द्रियाणामनिन्द्रियस्य च अर्थाऽवग्रहः सिद्धः।
__अथ लक्षणतो भेदतश्च मतिज्ञानं ज्ञातम् । श्रुतझानस्य लक्षणं भेदप्रभेदाश्च यक्तव्या १८ । इति प्रश्ने सूत्रमित्यूचुः
श्रुतं मतिपूर्व वन्यनेकद्वादशभेदम् ॥ २० ॥ श्रवणं श्रुतं ज्ञानविशेष इत्यर्थः, न तु श्रवणमात्रम् । यथा कुशं लुनातीति कुशल रुढिवशात् पर्यवदानं क्षेम इत्यर्थः, न तु कुशम्य लयनम् । तथा श्रवणं श्रुतमित्युक्ते प्रवणमा न भवति, किन्तु ज्ञानयिशेपः। कोऽसौ ज्ञानविशेपः ? मतिपूर्वम् , मतिः पूर्व १५ निमित्तं कारणं यस्य तम्मतिपूर्वम् । पूरयनि प्रमाणत्वमिति पूर्वमिति व्युत्पनः। अथवा | महिः पूर्वोक्तलक्षणा पूर्वाः यस्य तन्मतिपूर्व मतिकारणमित्यर्थः । ननु कारणसदृशं कार्य भवतीति कारणात श्रुतमपि मतिरेव ; तदेकान्तिकं न भवति ; चक्रचीवरदवरदण्डादिकारणो घटः न चक्रचीवरदवरदण्डात्मको भवति, चनादौ साप घटाभावात् । सत्यपि मतिज्ञाने
चक्षुरादिके बलवाछु तावरणकमोदिययुतस्य जीवस्य श्रुतज्ञानाभावात् । श्रुतज्ञानावरणक्षयों-१८ । पशमप्रकर्षे सति श्रुतज्ञानमुत्पद्यते । तेन कारणेन मतिज्ञानं श्रुतज्ञानस्य निमित्तमात्रं
वर्तते, न तु श्रुतज्ञानं मत्यात्मकं वर्तत इति वेदितव्यम् । । अत्राह काश्चन्-श्रुनज्ञानं किलानादिनिधनं भवद्भिरुत्यते, तत्तु मतिपूर्वम् । मतिपूर्षकत्वे श्रुतस्य श्रुताऽभावः प्राप्नोति, यदादिमत् तदन्तवत् , तेन कारणेन पुरुषप्रारब्धस्यात् श्रुतहानस्य न प्रामाण्यम् : सत्यम् ; द्रव्यक्षेत्रकालादी समर्पण श्रुतज्ञानमनादि-२५ निधनं घर्तते, चतुर्थकालादौ पूर्व विदेहादौ कल्पादिपु च श्रुतस्य सर्वसामान्यापेक्षणान् । न
केनचित् पुरुपेण कचित् क्षेत्रे कदाचित काले केनाचत प्रकारेण श्रुतज्ञानं कृतं वर्तते । दिव्यदीनामेव विशेषापेक्षया श्रुतज्ञानस्य आदिरन्तश्च घटते । यतो वृषभसेनादयो द्रव्यभूताः,
श्रुतज्ञानस्य आदिः कृतः । “वीराङ्गजान्तविशेषापेक्षया श्रुतस्यान्तः सङ्गच्छते । तेन श्रुतं १ १ आव० नि० गा० ५ । पश्नसं० २६८ ' "पृष्ट गोति शब्दमम्पृष्ट पुनरांप पश्यति सम् । गन्ध रसच री स्पृएं विजानाति ।" गमधराः । ५ वीरांगजानत्रि-आ० ।
। २ ज. I २
डिलम् । सादजन्य ।
य
"
:पमानात ग
प