________________
तत्त्वार्थवृत्त
[ १०१८-१९
स्थिरः रथूलरूपः चक्षुरादीन्द्रियाणां प्राह्मो विषयो गोचरो गम्य इति यावत् वस्तुरूपोऽर्थ उच्यते । द्रव्यं वाऽर्थं उच्यते । तस्यार्थस्य बह्वादिविशेषणविशिष्टस्य अवमद्देावायधारणा भवन्तीति सम्बन्धः । किमर्थमिदं सूत्रमुच्यते यतः बह्नादिरर्थ एवास्ति ? सत्यम् ; मिथ्यावादिकल्पनानिषेधार्थं सूत्रमिदमुच्यते । केचिन्मिथ्यावादिन एवं मन्यन्ते । एवं किम् ? य रूपरस५ गन्धवर्णशब्दाः पन गुणाः इन्द्रियैः किल सन्निकृष्यन्ते तेषां गुणानामवग्रह्णमिति । तन्न सङ्गच्छते ; रूपादयो गुणा अमूर्त्ताः, ते इन्द्रियसन्निकर्षं न प्राप्नुवन्ति । यदि न प्राप्नुवन्ति राहि 'मया रूपं दृष्टम् गन्धो मया आघातः' इति न घटते इयत्ति पर्यायान् अर्थः, अयते वा पर्यायः यः सोऽर्थः द्रव्यम्, तस्मिन् द्रव्ये इन्द्रियैः सन्निकृष्यमाणे तस्मात् द्रव्यात् रूपादीनामव्यतिरेके अपृथक्त्वे रूपादिष्वपि संव्यवहारो युज्यते । न च तथा १० सति सन्निकर्षः |
अथ "अव्यक्तस्य वस्तुनोऽवह एव स्यान्न च इादय इत्यर्थप्रतिपादनार्थ सूत्र - मिदमाहु:
मार्गदर्शक :- आचार्य श्री सुविधिराम नायाग्रहः ॥ १८ ॥
६४
२५
-
६
व्यञ्जनस्य : अव्यक्तस्य शब्दादिसमूहस्य अवग्रह एव भवति । स बह्नादिरूपो द्वादश१५ विधः । चक्षुर्मनोर हितान्यचतुर्भिरिन्द्रियैः प्रादुर्भाविताऽष्टचत्वारिंशत्प्रकारो भव । पूर्वोऽष्टाशीत्यधिकद्विशतमेलितः पटूत्रिंशदधिकत्रिंशत्प्रकारो मतिज्ञानभेदसमूहो भवति । किमर्थमिदं सूत्रम् १ नियमार्थमिदं सूत्रम् व्यञ्जनस्य अवग्रह एव न ईहादयः । यथा नवशराषः " द्वित्रिजलकणैः सिक्तः सन् नाद्रीभवति, स एव शराषः पुनः पुनः सिच्यमानः शनैः शनैराद्रभवति शिति, तथा श्रोत्रादिभिरिन्द्रियैः शब्दादिपरिणताः पुलाः द्वि[श्रा ]२० दिषु क्षणेषु गृह्यमाणाः न व्यक्ती भवन्ति, पुनः पुनरवग्रहे सति तु व्यक्तीभवन्ति । अतः कारणात् या व्यक्तोऽवग्रहो न भवति तावद् व्यञ्जनाग्रह एव । उत्तरकाले तु व्यक्तस्य अवधारणा अपि भवन्ति । तर्हि " सूत्रे एवकारो गृहीतव्यः । कथम् ? 'व्यञ्जनस्य अवग्रह् एत्र' इति सूत्रं विधीयताम् । सत्यम् ; सिद्धे विधिरारभ्यमाणी नियमार्थ एव । "सिद्धे सति आरम्भो नियमाय " [ ] इति वचनात् ।
५
अथ सर्वेन्द्रियेषु व्यञ्जनाऽषप्रहे प्रसक्के इन्द्रियद्वयनिषेधार्थं सूत्रमिदमुच्यते-न चतुरनिन्द्रियाभ्याम् ॥ १९ ॥
च अनिन्द्रियं च चतुरनिन्द्रिये, ताभ्यां चतुरनिन्द्रियाभ्याम् । चचुषा अनिन्द्रियेण मनसा व्यञ्जनात्रमहो न भवति । यतः कारणादप्राप्तमर्थं अविदिक्कं युक्तं सन्निकर्षविषयेऽवस्थितं वाह्मप्रकाशाभिव्यक्तं चक्षुरुपलभते । मनच अप्राप्तमुपलभते इति कारणात् चक्षु
१ वैशेषिकाः । २ संकृष्यन्तं ० ० ० ० | ३ चन्ति तर्हि ० ४ द्रव्यात् इन्द्रियाणामवा० ० ५- कबस्तु आ०, ब० द० ज० ६ अव्यक्तशब्दसमूहस्य मा० द०. ब० ज० । ७ द्विजल -आ०, २०, ५०, १० । ८ सार्द्रीभवति ज० । सन्नार्द्रीभवति आ०, ५०, ब० । -राट्रभ-वा० ९ द्वित्र्यादि-वा० । १० सूत्रेण भा० ११ विवेरा-आ०, ३० ज० ।