________________
[ १।१७
प्रथमोऽध्यायः
६३
क्षिप्रानिः सृतानुच्ध, बाणि तेषां बहुबहुविधक्षिप्राऽनिःसृतानुक्ता चाणाम् । कथम्भूतानाम् ? सेतराणां प्रतिपक्षसहितानाम् । तेनायमर्थः - बहूनामवग्रहः तदितरस्य । ल्पस्यावग्रहः । बहुविध - क्यामहः तत्प्रतिपक्षभूतस्य एकविधस्यावग्रहः । क्षिप्रेणावग्रहः तदितरेण चिरेणावग्रहः । अनिःसृतस्यावग्रहः तदितरस्य निःसृतस्यामः | अनुक्तस्यात्रमहः तदितरस्योक्तस्यावग्रहः । ध्रुवस्या - यग्रहः तदितरस्य अनुवस्यावग्रहः । एवमग्र विकारः कार्य ईशी / मुलिकन सारा महाराज तथा अवायोऽपि द्वादशप्रकारः । तथा धारण्याऽपि द्वादशप्रकारा । एवं द्वादशचतुष्के अष्टचत्वारिंशत् भेदा भवन्ति । साष्ट्रचलारिंशत् पद्भिरिन्द्रियैर्गुणिना अटाशीत्यधिका द्विशती भवति । तत्र वह्नवग्रहादयः षट्काराः । पण्णां प्रदान ज्ञानावरणक्षयोपशमप्रकर्पाद् भवन्ति । अल्पक षिधचिरनिःस्तोक्ताभवाः पडितरे प्रकारा: ज्ञानावरणक्षयोपशमस्याप्रकर्षात् क्षयोपशममाबाद् भवन्ति । अन एव कारणान् महादीनामचितत्वादादी महणम् । " यच्चार्चितं द्वयोः " १० [ कात० २/५1१३ ] इति वचनात् !
ननु बहुषु बहुत्वं वर्त्तते, बहुविवेष्वपि बहुत्वमस्ति कस्तयोविंशेषः " ? सत्यम् एकप्रकारनानाप्रकाविहितोऽस्ति भेदः । ननु सकलमुद्रलनिःसरणान्निःसृतम् उक्तञ्चाप्येवंविधमेव, अनयोरपि निःस्तोक्तयोः कः प्रतिविशेषो वर्तते ? सत्यम् : अन्योपदेशपूर्वकं यद् प्रणं तदुक्तमुच्यते । स्वयमेव परोपदेशमन्तरेणैव कश्चित् प्रतिपद्यते तद्ग्रहणं निःसून १५ मुच्यते । केचित् क्षिप्रनिःसृत इति पठन्ति । त एवं व्याख्यान्ति - श्रोत्रेन्द्रियेण शब्दमवगृह्यमाणं मयूरस्य कुररस्य वेति कश्चित् प्रतिपद्यते । अपरन्तु स्वरूपमेव प्रतिपद्यते । मयूरस्यैचार्य “शब्दः अथवा कुररस्यैवायं शब्द इति निरियति स निःसृत उच्यते ।
ननु वावग्रहस्य धारणायाञ्च को विशेषः ? कर्मणः क्षयोपशमलब्धिकाले निर्मलपरिणामसन्तानेन यः क्षयोपशमः प्रातस्तेन प्रथमसमवेशोऽग्रहः सञ्जातः तादृश एव द्विती- २० यतृतीयादिष्वपि समयेष्ववग्रहो भवति, तस्मादवमहान्यूनाधिको न भवति स वावग्रहः कथ्यते । यदा काले तु विशुद्धसंष्टिपरिणामानां मिश्रणं भवति तस्मिन् काले यः कर्मणः क्षयोपशमो लब्धस्तस्मात् क्षयोपशमात् संज्ञायमानोऽवग्रहः कदाचित् बहूनां भवति, कदाचिदल्पस्य भवति कदाचिद्बहुविधस्यावग्रहो भवति कचिदेकविधस्यावग्रहो वा भवति, एवं न्यूनाधिकोsquat अव उच्यते । धारणा तु अबगृहीतार्थानामविस्मरणकारणमिति श्रवाऽवमा २५ रणयोर्महान् भेदो वर्त्तते ।
अथ यद्यवग्रहादयो बह्णादीनां विषयाणां स्वीकर्त्तारो भवन्ति नहि बहादीनि विशेषणानि कस्य भवन्तीति प्रश्ने उत्तर माह-
अर्थस्य ॥ १७ ॥
२- शेषः एक भ० ज० । २- तुलना ० सि० १।१६. । ३ व्याख्यास्यन्ति । आ० । ४ वेति प्रति १० ५ शब्द इति ४०, ब०, ब०, जत्राः । ६ निधारवति सा | सम- भ० ज०, ६०, ब०
७ प्रथमे