SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १० तत्त्वार्थवृत्ती [ १५१५-१६ __मार्गनिरसास्थर्यविधिमाशिपयोगबाधा [चाराज्महा० १२४७] इति परिभाषासूत्रबलादिन्द्रियानिन्द्रियनिमित्तमिति सूत्रेणेव मतिझानं लभ्यते, किमर्थं 'तस्'शब्दग्रहणम् ? 'तच्छन्द इहार्थ मुत्तरसूत्रार्थश्च गृह्यते । यन्मतिः (ति) स्मृतिः (ति) संज्ञाचिन्ताऽभिनिबोधबुद्धिप्रज्ञामेधादिपर्यायशब्दवाच्यं ज्ञानं तद् इन्द्रियानिन्द्रियनिमित्तम् । तदेव अवमहेहा५ चायधारण अपि मतिज्ञानं भवति । अन्यथा प्रथमं ज्ञानं भतिस्मृत्यादिशब्दवाच्यं इन्द्रिया ऽनिन्द्रियनिमित्तं श्रुतम , अवग्रहावायधारणा अपि श्रुतमित्यनिष्टोऽर्थ उत्पद्यते । ततः कारणात् अवग्रहादि इन्द्रियाऽनिन्द्रियनिमित्तं स्मृत्यादि अनिन्द्रियनिमित्तमिति वेदितव्यम् । अथ मतिज्ञानस्योत्पत्तिनिमित्त झातम् । मतिज्ञानस्य भेदपरिहानार्थ सूत्रमिदमाहु: ___ अवग्रहहावायधारणाः ॥ १५॥ अवमहणमयप्रहः । ईहनमोहा अवायनमवायः । धारणं धारणा। अवग्रहच ईहा च धाचायश्च धारणा च अवग्रहदावायधारणाः। एते चत्वारो भेदाः मतिज्ञानस्य भवन्ति । अबप्रहादीनां स्वरूपं निरूप्यते । अवग्रहस्य प्राक्सन्निपातमात्रदर्शनम् । अयप्रहस्तु मतिज्ञानस्य भेदः सन्निपातलक्षणदर्शनानन्तरमाद्यग्रहणमवग्रह उच्यते । सन्निपातलक्षणं दर्शनं किम् ? विषय विषयिसन्निपाते सति दर्शनं भवति । तत्पश्चादर्थस्य ग्रहणमवग्रह उच्यते, यथा चक्षुषा शुक्छ १५ रूपमिति ग्रहणमयमहः । अयग्रहेण गृहीतो योऽर्थस्तस्य विशेषपरिज्ञानाकासमणमीहा कथ्यते, यथा यच्छुळं रूपं मया दृष्टं तत्किं बलाका-कार्या आहोस्वित् पताका-ध्वजा वर्तते ? इति विशेषाकारक्षणमीहा । तदनन्तरमेषा उत्पतति निपतति पक्षि (क्ष )विक्षेपादिकं करोति, तेन ज्ञायते--इयं बलाकैच भवति, पताका न भवति । एवं याथात्म्यावगमनं वस्तुस्वरूपनिर्धारण मवाय उच्यते । अयेतस्य सम्यकपरिज्ञातस्य यत्कालान्तरऽविस्मरणकारणं झानं सा धारणेत्यु२० फ्यते । यथा या बलाका पूर्वाह्न मया दृष्टा सेवेयं यस्लाका वर्तते । एवंविधं धारणालक्षणम् । अवग्रहावायधारणानामुपन्यासको चिहितः । कोऽर्थः ? उत्पत्ति क्रमः कूत इत्यर्थः । अथ अपग्रहादीनां चतुर्णा मतिज्ञानभेदानां प्रभेदपरिज्ञानार्थ सूत्रमिदमातुः बहुबहुविधक्षिप्रानिःसतानुक्तधुवाणां सेतराणाम् ॥ १६ ॥ अवमहेहाबायधारणाः क्रियाविशेषाः क्रियाभेदाः प्रकृताः प्रस्तुताः । तदपेक्षोऽयं कर्म२५ निर्देशो विषयनिर्देशः । अयग्रहादयः बलादीना सेतराणां विषये भवन्तीत्यर्थः । बहुशब्दोऽत्र संख्यावाची वैपुल्यवाची च बेदितव्यः। संख्यावाची यथा एको द्वौ बहवः । वैपुल्यवाची यथा बहुः कूरः', बहुः सूपः ! बहुश्च बहुविधश्च बहुप्रकारः, क्षिप्रं च चिरम् , अनिःसृतन असकलपुद्गलः, अनुक्त अभिप्राय स्थितम् , ध्र वश्च निरन्तरं यथार्थग्रहणम् , बहुबहुविध. १ तच्छन्दपरणार्थम्-मा०, ज० । तच्छन्दाह. दहाश्रमु-६०, प० । २ -तम्. अवनभार, 40, द. ज० । ३-शापना-जा | ४-दं प्राः भाब०, २०, ज०। ५-मायं ग्रहणम् मा०, ब०, ६० ज०, ३० । ६ अलाभार्या व० । पत्रम हत्यर्थ आ०, २०. ब.. जा । ८ तदरक्षया आरु, २०, २०, ज० । ५ ओदनः |
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy