________________
|१|१४ १
प्रथमोऽध्यायः
६१
शब्द इति प्रत्यभिज्ञानं संज्ञा कथ्यते । यथा अग्निं विना धूमो न स्यात् तथा आत्मानं बिना शरीरव्यापारवत्वनादिकं न स्यादिति पितर्कणमूहनं चिन्ता अभिधीयते । धूमादिदर्शनादग्न्यादिप्रतीतिरनुमानमभिनिबोध अभिधीयते । इतिशब्दात् प्रतिभाबुद्धि मेधाप्रभृतयो मतिज्ञानप्रकारा वेदितव्याः । रात्रौ दिवा याsकस्माद्वाह्मकारणं बिना 'व्युष्टे' ममेष्टः समेष्यति' इत्येवंरूपं यद्विज्ञानमुत्पद्यते सा प्रतिभा अभिधीयते । अर्थग्रहणशक्तिर्बुद्धिः कथ्यते । पाठग्रहण ५ शक्तिर्मेधा अभिधीयते । उक्त
I
" मतिरागमिका ज्ञेया बुद्धिस्तत्कालदर्शिनी ।
973
प्रज्ञा चातीतकालज्ञा मेधा कालत्रयात्मिका ॥ ं
अथ मतिज्ञानस्य आत्मलाभे किं निमित्तमिति प्रश्ने सूत्रं "सूचयन्तितदिन्द्रियानिन्द्रियनिमित्तम् ॥ १४ ॥
तन्मतिज्ञानम् इन्द्रियानिन्द्रियनिमित्तम् । इन्दति परमैश्वर्यं प्राप्नोतीति इन्द्रः आयगा । त त्यात्मनः शायकैकस्वभावस्य मतिज्ञानावरण क्षयोपशमे सति स्वयमर्थान् गृहीतुमसमर्थस्य ज्ञापयतीति यदर्थोपलब्धिलिङ्गं तदिन्द्रमार्गका इन्द्रिनगर यात लिङ्गमिन्द्रियमुच्यते । आत्मनः सूक्ष्मस्य अस्तित्वाधिगमकारकं लिङ्गमिन्द्रियमित्यथः । अग्नेधूमवत् । इत्थमिदं स्पर्शनादिकरणम् आत्मनो लिङ्गं वेदितव्यम् । आत्मानं त्रिना लिङ्गमिन्द्रियं २५ न भवतीति श्रातुः कर्तुरात्मनोऽस्तित्वमिन्द्रियैर्गम्यते । अथवा नामकर्मण इन्द्र इति संज्ञा । इन्द्रेण नामकर्म्मणा "स्पृष्टं (सृष्टं ) इन्द्रियमित्युच्यते । तदिन्द्रियं स्पर्शनादिकम् । तदिन्द्रियं पञ्चप्रकारम्- “स्पर्शन र सनम्राणचक्षुः श्रोत्राणि [त सू० २१९] इति वक्ष्यमाणसूत्रेण वक्ष्यते । 'अनिन्द्रियं मनः अन्तःकरणमिति पर्याय शब्दाः । ननु न इन्द्रियमनिन्द्रियमिति इन्द्रियप्रतिषेधेन मनसि इन्द्रपलि सत्यपि अनिन्द्रियशब्दस्य प्रवृत्तिः कथम् ? सत्यम् : २० नशब्द ईषदर्थे वर्त्तते । न इति कोऽर्थः ? ईषत् । न इन्द्रियमनिन्द्रियम् ईपदिन्द्रियमित्यर्थः, यथा अनुदरा कन्या । यदि कन्या सर्वथा उदररहिता भवति तथा सा कथं जीवति ? तेन ज्ञायते अनुदरा ईषदुदरा कन्येति । ननु मन ईषदिन्द्रियं कथम् ? सत्यम् ; यथा इन्द्रियाणि प्रतिनियत देशविषयाणि कालान्तरस्थायीनि च वर्त्तन्ते मनस्तादृशं कथन ? अन्तःकरण कथ
ते ? गुणदोषविचारस्मरणादिव्यापारेषु मन इन्द्रियाणि नापेक्ष्यते यतः, चचुरादिवत् बाह्यः २५ पुरुषैः यतो 'नानु (नो) पलभ्यते तेनान्तर्गतं करणमन्तःकरणमित्युच्यते । इन्द्रियाणि धानिन्द्रिय इन्द्रियानिन्द्रियाणि । तानि निमित्तानि यस्य मतिज्ञानस्य तदिन्द्रियानिन्द्रियनिमित्तम् ।
१ प्रभात २- द्विरुध्यत आ ० ० ज० । ३ तुलना "स्मृतिर्यतीतविषया मतिरागामिंगोचरा । बुद्धिस्तात्कालिकी प्रांता प्रज्ञा त्रैकालिकी मता ॥ प्रज्ञां नवनवोन्मेषशालिनी प्रतिभां विदुः । काम्यव० ० ७ । काव्यमी० ११४ रनयति ० ५ इति नामकच्यते तेन । ७- शब्दः
मिन्द्रियमिति । स० स० ११४ । ६ तदिन्द्रियम् आ०,
आ०, ब०, ६००८ ना इत्युप-आ०, ब०, ६० ज० ।
ख
ज०