________________
तत्त्वार्थवृत्तौ
| १११६ पतस्मिन्नपि प्रमाणे सति विभङ्गज्ञानमपि अक्षमेव आत्मानमेय प्रतिनियतम् , तेन कारणेन विभङ्गज्ञानस्यापि प्रमाणत्वेन ग्रहणं प्राप्नोति; तदपि न प्रमाणम् ; सम्यगित्यधिकारात् । कासों वासम्यगाधिकारी पतत जामम्यग्दर्शनबानचारित्राणि मोक्षमार्गः" [१० सू० ११]
इत्यत्र सूत्रे सम्यकशब्दस्य ग्रहणमस्ति, तेन कारणेन यिभङ्गज्ञानस्य प्रमाणत्वे(त्व)प्रतिषेधः । ५ तेन सम्यकशब्देन विशेषणभूतेन झानं विशिष्यते, सेन कारणेन विभङ्ग वानस्य निषेधः कृतो
भवति, न प्रमाणमित्यर्थः । विभङ्गज्ञानं हि मिध्यादर्शनोदयाद्विपरीतार्थगोचरम् , तेन कारणेन तन्न सम्यग्विशेषेण विशिष्टम् । अथैयं त्वं मन्यसे 'इन्द्रियव्यापारजनितंबान खलु प्रत्यक्षम् , प्रतीन्द्रियव्यापरं ज्ञानं परोक्षमेतत्' एतत्प्रत्यक्षपरोक्षयोर्लक्षणमक्षुण्णं वेदितव्यमिति ; तन्न
संगच्छते; तथा सति सर्यज्ञस्य प्रत्यक्ष ज्ञानाभावो भवति । यदि इन्द्रियनिमित्तमेव झानं प्रत्यक्षं १० त्वया मन्यते तथा सति सर्वचस्य प्रत्यक्षशानमेव न स्यात् । न हि सर्वज्ञस्य इन्द्रियपूर्वोऽर्था
धिगमो भवति । अथ सर्वज्ञस्य करणपूर्वकमेव ज्ञानं त्वया कलप्यते; तर्हि सर्वज्ञस्य असर्वज्ञत्वं भवेत्। अथ सर्वशस्य मानसं ज्ञानं प्रत्यक्षमिति त्वं मन्यसे मनःप्रणिधानपूर्वकत्वात् : तर्हि ज्ञानस्य सर्वझवाभावो भवति । आगमात् सर्यज्ञस्य सिद्धिरिति चेत् । तदपि न ; आगमस्य
प्रत्यक्षज्ञानपूर्वकत्वात् । योगिप्रत्यक्षमपरमेव दिव्यज्ञानमस्तीति चेत् त्वं मन्यसे; तदपि न १५ घटते; योगिनः प्रत्यक्षत्वमिन्द्रियनिमित्ताभावाद्भवति 'अक्षमक्षं प्रति यद्वर्तते तत्प्रत्यक्षम्' इत्यभ्युपगमात् । “किंश्च सर्वज्ञत्याभावः प्रतिज्ञाहानिर्वा तव भवति । अलमतिप्रसङ्गेन ।
अथैदानी परोक्षज्ञानस्य विशेषपरिज्ञानार्थ सूत्रमिदमाहुः"मतिः स्मृतिः संज्ञा चिन्ताऽभिनियोध इत्यनान्तरम् ॥ १३ ॥
मननं मतिः । स्मरणं स्मृतिः । संज्ञानं संज्ञा । चिन्तनं चिन्ता । अभिनिषोधनं अभि२० निबोधः । इति एवंप्रकारा मतिज्ञानस्य पर्यायशब्दा वेदितव्याः । एते शब्दाः प्रकृत्या भेदेऽपि
सति रूढिबलान्नार्थान्तरम् , मतिज्ञानार्थ एवेत्यर्थः । यथा 'इन्दतीति इन्द्रः, शक्नोतीति शक्रा, पुरं दारयतीति पुरन्दरः' इत्यादीन्दनादिक्रियाभेदेऽपि शचीपतिरेपोच्यते तथा सममिरूढनयापेक्षया, अर्थान्तरे सत्यपि मतिर्मतिज्ञानमेवोच्यते, मतिज्ञानावरणक्षयोपशमे
अन्तरगनिमिप्से सति जनितोपयोगविषयत्वात् । एतेषां मतिज्ञानभेदानां श्रुतादिष्वप्रवृत्तिर्वसते । २५ मतिज्ञानावरणक्षयोपशमनिमिसोपयोग नातिकामन्ति । मतिस्मृतिसंशाचिन्ताऽभिनिषोधादि. मिर्योऽर्थोऽभिधीयते स एक एवेत्यर्थः । तथापि भेद उच्यते । बहिरङ्गमन्तरङ्गश्चार्थ परिस्फुट “य आस्मा मन्यते सा अवग्रहहाऽवायधारणात्मिका मतिरुच्यते । स्वसंवेदनमिन्द्रिमान सांव्यवहारिक प्रत्यक्षम् । 'वत्' इति अतीतार्थप्राहिणी प्रतीतिः स्मृतिरुच्यते । तदेवेदं, तत्सह
१ शानेऽपि । २ अर्यकत्वम् ०,१०, ज० । आद्यैकत्वम् प० । ३ तथा सर्व-भाष, द. १०, ज० । ४ तुलना-स. सि. १।१२। ५-दं प्राहुः भा०, २०, २०, अ० । ६ सत्यपि मतिज्ञानआ०, व., १०, ज०। ७-मेदेन भा० द०, ५०, ज० । ८-बोधास्तैयोऽर्थी-आ०, २०, २०, ज। ९. यथा भा०, १०, १०, ज०।