SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थवृत्त ५८ मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज तत्प्रमाणे ॥ १० ॥ [ inte तन् मतिश्रुतावधिमनःपर्यय केवललक्षणं पञ्चविधं ज्ञानं द्वे प्रमाणे भवतः न सन्निकर्षः प्रमाणम्, नाऽपीन्द्रियं प्रमाणमित्यर्थः । 'यदि सन्निकर्षः प्रमाणम् ; तईिं सूक्ष्माणां व्यवहितानां विकृपानाचार्थानां ग्रहणाप्रसः स्यात् । ते सूक्ष्मा व्यवद्दिता विकृ ५ इन्द्रियैः सन्निष्टु ं न शक्यन्ते । तेन तु सर्वज्ञत्वस्याभाव: स्यात् । तत्कथम् ? यदिन्द्रियैर्न सन्निकृष्यते तन्न ज्ञायते, तेन सर्वज्ञाभावो भवेत् । इन्द्रियमपि प्रमाणं न भवति, उक्तदोषत्वादित्यर्थः । चक्षुरादीनां विषयो हि अल्पः ज्ञेयं तु अनन्तत्वादपरिमाणं यतः । सर्वेषामिन्द्रियाणां सन्निकर्षाभावश्च वर्त्तते । कस्मात् ? चक्षुर्मनसोरप्राप्यकारित्वात् । "न चक्षुरनिन्द्रियाभ्याम् ' [ ० सू० ११२९ ] इति वचनाश्च । १० यदि ज्ञानं प्रमाणं तर्हि फलाभावः । अधिगमो दीष्ट फलं वर्तते, न भावान्तरम्" | स चेत् अधिगमः प्रमाणम् ; न तस्याधिगमस्यान्यत्फलं भवितुमर्हति । प्रमाणेन च फलवता भवितव्यम् । सन्निकर्षे इन्द्रिये वा प्रमाणे सति अधिगमोऽर्थान्तरभूतः फलं युज्यते ; तन्न युक्तम् ; यदि सन्निकर्षः प्रमाणमर्थाधिगमः फलं तस्य प्रमाणस्य दुष्ट ( द्विष्ट ) स्वात् तत्फलभूतेन अधिगमेनाऽपि दुष्टेन ( द्विष्टेन) भवितव्यम् । कथं द्विष्ठोऽधिगमः ? १५ अर्थाधीनो यतः । आत्मनश्चेतनत्वात् तत्रैव आत्मनि समवाय इति चेत्; न; स्वभावाभावे शायकस्वभावाभावे सर्वेषामर्थानामचेतनत्वात् । ज्ञस्वभावाभ्युपगमो वा आत्मनो भवतु तहिं प्रतिज्ञाहानिस्तव भवति तेषामचेतनत्वात् । ननु चोक्तं ज्ञाने प्रमाणे सवि फलाभाव इति यदा तेनोकं तन्नैष दोषः ; अर्थाधिगमे प्रीतिदर्शनात् । स्वभावस्यात्मनः कर्म्ममलीमसस्य करणात्म्यनात् अर्धनिश्वये सति प्रीतिरुपजायते । सा प्रीतिः फलमुच्यते । २० अथवा उपेक्षा अज्ञाननाशो वा फलम् । का उपेक्षा ? रागद्वेषयोरप्रणिधानमुपेक्षा । अन्धकारसदृशाज्ञानाभावः, अज्ञाननाशो वा फलमित्युच्यते । I प्रमिणोतीति प्रमाणम् । “कृत्ययुटो ऽन्यत्रापि च ' [ का० ४४५/९२ ] इति कर युद्ध | प्रमीयते अनेनेति प्रमाणम् | "करणाधिकरणयोश्च " [ का० ४१५/९५ ] इति करणे युट् । प्रमितिमात्रं वा प्रमाणम् । भावे युद्ध । इति व्युत्पत्तौ परवाद्याह किमनेन प्रमीयते १ २५ जैनः प्राह-जीवाद्यर्थः । यदि जीवादेरधिगमे प्रमाणं वर्तते तर्हि प्रमाणाधिगमे अन्यत्प्रमाणं परिकल्प्यताम् । तथा सति अनवस्था भवति । जैनः प्राह - नान्त्रानवस्था वर्तते । किंवत् ? प्रदीपवत् । यथा घटपटलकुटस्तम्भादीनां प्रकाशने प्रदीपो हेतुर्भवति तथा स्वस्वरूपप्रकाशनेऽपि स हेतुर्भवति न प्रदीपस्य प्रकाशने प्रकाशान्तरं विलोक्यते । एवं प्रमाणमपि स्वपर१ द्रव्यम् - स० सि० १११० । २- मात्रात् ज० भ०, ०, ब० ज० । ४ भवेत् भ० द०, ब० ज० । ज० । ६ "तस्य द्वित्वात् तत्फलेनाधिगमेनापि द्विष्ठेन भवितव्यमिति प्राप्नोति ।" स० सि० २।१० । ७- भावाभावे सर्वे भा०, ५०, ब० ० दु०, ब० ज० ९ कारणा-आ०, ६०, ब० । एव ९ ० द०, ब० । ३ यतः ५-रम् चेत् ०१० ५०, ब०, अर्थादीनामधिगमः ८-म्युपगमे आ०,
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy