________________
१९/
मार्गदर्शक:- आचार्य श्री सविधिसागर जी महाराज
प्रथमोऽध्यायः
बन्धसंवरनिर्जरमोक्षास्तत्त्वम्" इति संझा। अस्यैव सूत्रस्य वृत्ती जीवादीनां निरुक्तिद्वारंग परिणामादि वेदितव्यम् । अथ सम्यग्ज्ञानं विधार्यते
मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् ॥ ९ ॥ इन्द्रियमनसा च यथायथमर्थान् मन्यते मतिः। मनुतेऽनया वा मतिः । मननं या मतिः । ५ भुवनावरणकर्मक्षयोपशमे सति निरूप्यमाणं श्रूयते यत्तत् श्रुतम् । शृणोत्यनेन तदिति या भुवम् । श्रवणं वा श्रुतम् । अवाग्धानं अवधिः । कोऽर्थः ? अधस्ताद् बहुतरविषयग्रहणादयविसन्यते । देवाः खलु अवधिज्ञानेन सप्तमनरकपर्यन्तं पश्यन्ति, वपरि स्तोकं पश्यन्ति, निमविमानध्वजदण्डपर्यन्तमित्यर्थः । अवच्छिन्नविषयत्वाद्वा अवधिः। कोऽर्थः ? रूपिलक्षणविवक्षितविषयत्याना अवधिः । परकीयमनसि स्थितोऽर्थः साहचर्यात् मन इत्युच्यते । तस्य १० पर्वणं परिगमनं परिज्ञानं मनःपय॑यः। ननु तन्मतिज्ञानमेव; तन्न; अपेक्षामात्रखात्, अयोपमशक्तिमात्रविजृम्भितं तत्केवलं स्वपरमनोभिव्यपदिश्यते, यथा अनं चन्द्रमसं पश्येति, प्रथा मनसि मनःपर्ययः, अभ्र व्यापि "मनोव्यापि । यन्निमित्तं बाान अभ्यन्तरेण च तपसा मुनयो मार्ग केवन्ते सेवन्ते तत् केवलम् । असहायत्याद्वा केवलम् ।।
प्रान्ते लभ्यते यतस्तदयं केवलस्य अन्ते ग्रहणम् । मनापर्ययस्य समीपे केवलझानं १५ प्राप्यते तेन मनापर्ययस्य समीप केवलस्य ग्रहणम् । अनयोः प्रत्यासत्तिः कस्मात् ? संयमैअधिकरणत्वात् । यथाख्यातचारित्रत्यादित्यर्थः । केवलज्ञानस्य अवधि(रतरवर्ती कृतः । खस्किमर्थम् ? 'दूरतगन्तरत्यात् । अवधिमनःपर्येयकेवलज्ञानत्रयात् परोक्षसानं मतिश्रुतद्वयं पूर्व किमर्थमुक्तम् ? तस्य द्वयस्य "सुप्रापत्वात् । मतिश्रुतानुपरिपाटी हि श्रुतपरिचिताऽनु• भून वर्तते, सर्वेण प्राणिगणेन तव्यं प्रायेण प्राप्यते । मतिश्रुतपद्धतेः बचनेन श्रुतायाः २० सास्वरूपसंवेदनमा परिचितत्वमुच्यते । अशेषविशेषतः पुनः पुनश्चेतसि तत्स्वरूपपरिभाषनमनुभूतस्वं कध्यते । मतिश्च श्रुतश्च अधिश्च मनःपर्ययश्च केवल मत्तिभुवाव. विमनापर्ययकेवलानि । एतानि पञ्च ज्ञानं भवतीति वेदितव्यम् । एतेषां भेदा अप्रे वक्ष्यन्ते ।
अय "प्रमाणनयैरधिगमः" इति सूत्रं यत्पूर्व मुळी- वत्र प्रमाणं ज्ञानमिति केचना" मन्यन्ते । केपितु सग्निकर्षः प्रमाणमिति मन्यन्ते । सत्रिकर्ष इति कोऽर्थः ? इन्द्रियं २५ (विषयाच तयोः सम्बन्धः सप्रिकर्षः । तदुभयमपि निराकर्तुम् अधिकृसानामेव मत्सदीनां भिमणत्वसूचनार्थ सूत्रमिदमाहु:
१०० स. ११४१ २ अवधानम् मा०,०, 4,40 | ३ साहचर्यान्मन्यते मनः बा०, E .०, म० । ४ परिणमनम् मार, ०.०.०१ ५ मनोऽपि व्यापि वा । ६ दुरत
खात्मा०.१०,००। ७ सुप्राप्यत्वात् मा०, ०००। ८-पाटी श्रुत-भा०, २०, ....०। ९शानानि भवन्तीति भाग, , ०,०। १० पृ० ८ । ११.बौरादयः । R नैयायिकादयः । १३ इन्द्रियविषयः तदु-वा० । १४ -दं प्राहुः आ०,०, २००