________________
तत्वार्थवृत्तौ
[१८
संख्येयगुणाः १२९९० | सयोगिकेबलिनः संख्येयगुणाः ८९८५०२ । अप्रमत्तसंयताः संख्येयगुणाः २९६९९१०३ | प्रमत्तसंयताः संख्ये यगुणाः ५९३९८२०६ । संयताऽसंयताः संख्ये - यगुणाः, तिर्यङ्मनुष्यापेक्षया । सासादनसम्यग्दृष्टयोऽसंख्येयगुणाः । सम्यम्मिध्यादृथ्र्यो - संख्येयगुणाः । मिध्यादयोऽसंख्येयगुणाः । असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः ।
५६
भव्यानुवादेन भव्यानां सामान्यवत् । अभव्यानामल्पबहुत्वं नास्ति ।
I
सम्यक्त्वानुषान क्षायिकसम्यग्दृष्टि सर्वतः स्तोकाश्चत्वार उपशमकाः । इतरेष * प्रमत्तान्तानां सामान्यवन् । ततः संयताऽसंयताः संख्येयगुणाः । असंयतसम्यग्दृष्टयोऽसड्रख्येयगुणाः | "क्षायोपशमिकसम्यग्दृष्टिषु सर्वतः स्तोकाः अप्रमत्ताः । प्रमत्ताः सङ्ख्येयगुणाः । संयताऽसंयता असल्येयगुणाः, तिर्य्यगपेक्षया । असंयतसम्यग्दृष्टयोऽसयेय१० गुणाः । औपशमिकसम्यग्दृष्टीनां सर्वतः स्तोकात्वार उपशमयाः । अप्रमत्ताः सङ्ख्येय"मार्गदर्शक :- आचार्य श्री सुविधासागर जी महाराज गुणाः । प्रमत्ताः सङ्ख्येयगुणाः । संयताऽसंयताः असैंख्येयगुणाः । असंयत सम्यग्दृष्टोऽसख्येयगुणाः । शेषाणां मिध्यादृष्टिसासादनसम्यग्दृष्टोनां नास्त्यल्पबहुत्वम्, विपक्षे एकैकगुणस्थानात् । कोऽर्थः ? मिध्यादृष्टिः सासादनो न भवति, सासादनसम्यग्दृष्टिस्तु मिध्यादृष्टिर्न भवति यतः ।
१५
'संज्ञानुवादेन संशिनां चतुर्दर्शनिवत् । चक्षुर्दर्शनिनां काययोगिवत् । काययोगिनां सामान्ययदित्यर्थः । असंज्ञिनां नास्त्यल्पबहुत्वम् । ये न संज्ञिनो नाऽप्यसंज्ञिनस्तेषां केवलज्ञानिवत् । आहारानुवादेन आहारकाणां काययोगिवत् । अनाहारकाणां सर्वतः स्तोकाः सयोगकेवलिनः अयोग के बलिनः सङ्ख्येयगुणाः । सासादन सम्यग्दृष्टयोऽसख्ये यगुणाः । असंयतसम्यग्दृष्टोऽसङ्ख्यगुणाः । मिथ्यादृथ्र्योऽनन्तगुणाः । एवं गुणस्थानानां गत्यादिषु मार्ग२० णाऽन्वेषण कृता । सामान्येन तत्र सूक्ष्मभेदः आगमविरोधेनानुसर्तव्यः ।
एवं सम्यग्दर्शनस्य प्रथमत उद्दिष्टस्य तत्त्वार्थ श्रद्धानं सम्यग्दर्शनम्" इत्यतेन सूत्रेण तस्य - सम्यग्दर्शनस्य लक्षणोत्पत्तिस्वामि विषयन्यासाधिगमोपाया निर्दिष्ाः । “तत्त्वाश्रद्धानं सम्यग्दर्शनम्” इति लक्षणम् । “तनिसर्गादधिगमाद्वा" इत्यनेनोत्पत्तिः । सम्यग्दर्शनस्वाभिनो जीवाऽजीवादिपदार्थाः सम्यग्दर्शनस्य विषयः । "नामस्थापनाद्रव्य२५ भावतस्तन्न्यासः " "प्रमाणन यैरधिगमः" "निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः" इत्यनेन "सूत्रेण अधिगम स्योपायः सम्यक्त्व प्राप्त्युपायः । तथा "सत्संख्याक्षेत्रस्पर्शनकालान्तरभावात्पबहुत्वैश्च" इति सम्यक्त्वस्याधिगमोपायः । तत्सम्बवेन च सम्यग्दर्शनसम्बन्धेन जीवादीनां संज्ञापरिणामादि निर्दिष्टम्। “जीवाजीवा स्त्रव
१३९३६० २ ० ० ३२८-३२९ । ३ पदखे० भ० ३३०-३५४ । ४ प्रमतानाम् आ । ५ क्षापशमिकाः सम्य-आ०, ६०, ब० ज० । ६ षट्सं० ० ३५५-३५७ । ७ -दर्शनवत् श्र० । ८ ० अ०३५८-३८२ । ९ - केवलिनश्च म ० ०, ० | १० अनुकर्तव्यः | ११ त ० १२ १२ स० सू० १/३ | १३०० २५-७ । १४ ० सू० १८ ।