________________
१४]
प्रथमोऽध्यायः पायानुषादेन क्रोधमानमायाकषायाणां पुंवेदवत् । अयं तु विशेषः। मिथ्याहट्योऽनन्तगुणाः । लोभकपायाणां द्वयोरुपशमकयोस्तुल्यसंख्याः । ततो द्वयोः बहवः । क्षपकाः संख्येयगुणाः सूक्ष्मसाम्परायेषु झु पशमकसंयता विशेषाधिकाः । सूक्ष्मसाम्परायक्षपकाः संख्येयगुणाः। शेषाणां सामान्ययत् ।
"मानानुवादेन मत्यज्ञानिश्रुताझानिषु सर्वतः स्तोमः सासादनसम्यग्दृष्टयः। मिथ्या- ५ दृष्टयोऽनन्तगुणाः। विभङ्गशानिषु सर्वतः स्तोकाः सासाइनसम्यग्दृष्टयः । मिध्यादृष्टमोऽसकरूयेयगुणाः मतिश्रुतावधिनानिषु सर्वतः स्तोकाश्चत्वार उपशमकाश्चत्वारः क्षपकाः सरूयेयगुणाः । अप्रमत्तसंयताः संख्येयगुणाः । प्रमत्तसंयताः संख्येयगुणाः । संयतासंयता असल्येयगुणाः, तियंगपेक्षयेत्यर्थः । असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः, देवनारकतिय॑म्मनुष्यापेक्षया । मनःपयंयनानिपु सर्वतः स्तोकाश्चत्वार उपशमकाः । चत्वारः क्षपकाः सकल्ये २० यगुणाः । अप्रमत्ताः संख्येयगुणाः । प्रमत्तसंयताः संख्येयगुणाः। केवलझानिषु 'अयोगकेवलिभ्यः सयोगकेवलिनः सख्येयगुणाः। तस्कथम् ? अयोगकेवलिनः एको वा हो या त्रयो वा उत्कर्षण अष्टोत्तरशतसङ्ख्याः । स्वकालेन समुदिताः सङ्ख्येयाः । तेभ्यः सङ्ख्येयाः सयोगकेलिनः ८९८५०२ ।
'संयमानुवादेन सामायिकच्छेदोपस्थापनशुद्धिसंयतेषु योरुपशमकयोस्तुल्यसङ्ख्याः । १५ मार्गदर्शवतः सायेण्डा साटासाभसमाहरोयगुप्याः। प्रमत्ताः सङ्ख्येयगुणाः । परि
हारशुद्धिसंयतेषु अप्रमत्तेभ्यः प्रमत्ताः सङ्ख्येयगुणाः । सूक्ष्मसाम्परायशुद्धिसंयतेषु उपशम्मकेभ्यः अपकाः सङ्ख्येयगुणाः । यथाख्यातविहारशुद्धिसंग्रतेपु उपशान्तकपायेभ्यः क्षीणकपायाः सङ्ख्येयगुणाः । अयोगकेवलिनस्तावन्न एव, उपशान्तकपायेभ्य: सल्येयगुणा इत्यर्थः । सयोगकेवलिनः सख्येयगुणाः । संयताऽसंयत्तानां नास्त्यल्पग्रहुत्वम् । असंयतेषु २० सर्षतः स्तोकाः सासादनसम्यग्दृष्टयः । सम्यग्मिध्यारष्टयः सङ्ख्येयगुणाः । असंयनसम्या. योऽसल्येयगुणाः, देवाद्यपक्षया इत्यर्थः । मिथ्यानष्टयोऽनन्तगुणाः।
'दर्शनानुवादेन चक्षुर्दर्शनिनां काययोगिवत् , सामान्यवदित्यर्थः । अवधिदर्शनिनामवधिज्ञानवान् । केबलदर्शनिनां केवलज्ञानिवत् ।
लेश्यानुषादेन कृष्णनीलकापोतलेश्यानामसंयतबत् । तेजःपद्मलेश्यानां सर्वतः २५ स्तोकाः अश्मताः प्रमत्ताः संख्येयगुणाः । संयताऽसंयतसासादनसम्यग्दृष्ट्यसंयतसम्यरतष्टीनां पञ्चेन्द्रियवत् । शुक्ललेश्यानां सर्वतः स्तोकाः ५ 'उपशमकाः १२११९६। क्षपकाः
पटसं० अ० १९७-२१५। २ थमानकापा-याणाम् आ० । श्राधमानमा पालाम .. । ३ येषु उप-माल, ज०। विशेषाधिकारः भा०, १०, १०। ५ षटक्षे० अ० २१६२४३ । ६ अयोगकेवलिनः शंख्ये-आ०, २०, ० । - अधोगतत् कथम् ज । ७ मदिनाः तेभ्यः श्रा०, २०, वर, घर, ज० । ८ पर्ख० अ० २४४-२८५ । ९ षटस्त्रं ० अ० २८६-२८५ । १० पर्ख० अ० २९०-३२७ । ११ 'उपशमकाः' श्रा०, ५०, ०, ज० पुस्तकेा नाम 1 १२ २२९६ श्रा०, २०, द०. नः ।