________________
तत्त्वार्थवृत्ती
[१८ प्रवेशेन तुल्यसंख्याः। उपशान्तकषायास्ताबन्त एव संख्याकथमावसरे प्रोक्ताः । उपशमकानां इतरगुणस्थानवत्तिभ्योऽस्पत्यात प्रथमतः कथनम् । तत्रापि त्रय उपशमकाः सकपायत्वात् उपशान्तकषायेभ्यो भेदेन निष्टिाः प्रवेशेन तुल्यसंख्याः । सर्वेऽप्येते पोडशादिसंख्याः । वयः क्षपकाः संख्येयगुणाः । कोऽर्थः १ उपशमके यो द्रिगुणाः इत्येवमादिसंख्याविचारे विचारितमिह द्रष्टव्यम् । सूक्ष्मसाम्परायसंयता विशेषाधिकाः । तत्संयमयुक्तानामुपशमकानामिव झपकानामपि प्रणात् । क्षार्गकमिवीतराकाहास्त्रिास्ताविहिपागर सम्योगहसिमोऽयोगकेवलिनश्च प्रदेशेन तुल्यसंख्याः । सयोगकेवलिनः स्वकाल समुदिताः संख्येयगुणाः ८९८५०२ । अप्रमत्तसंयताः संख्येयगुणाः । प्रमत्तसंयताः संख्येयगुणाः । संयतासंयताः
संध्येयगुणाः । संयताऽसंयवानां नास्त्यल्पबहुत्वमेकगुणस्थानवतित्वात् , संयतानामिव गुण१० स्थानभेदाऽसम्भवात् १३०००००० । सासादनसम्यग्दृश्यः संख्ये यगुणाः ५२००००००
सम्यम्मिथ्यादृष्टयः संख्ययगुणाः १०१०००.००० । असंयतसम्यग्दृष्टयः संख्ययगुणाः ७२००००००००। मिथ्यादृष्टय अनन्तगुणाः ।
विशेषेण गत्यनुवादेन नरकगतौ सर्वासु पृथिवीषु मारकेषु सर्वतः स्तोकाः सासादनसम्यादृष्टयः । सम्यग्मिध्यादृष्टयः संख्ययगुणाः । असंयनसम्यग्दृष्टयः असंख्येयगुणाः । ५५ मिथ्याष्ठयोऽसंख्येयगुणाः। तिय्यंगातौ तिरश्च सर्वतः स्तोकाः संयताऽसंयताः । इतरेषा
सामान्यवत् । मनुष्यगती मनुष्याणामुपशमकादिप्रमत्ताऽप्रमत्तसंयतान्तानां सामान्यवत् । ततः संख्येयगुणाः संयताऽसंयताः । सासादनसम्यग्दृष्टयः संख्येयगुणाः । सम्यग्मिथ्यादृष्टयः संख्येयगुणाः । असंयतसम्यग्दृष्टयः संख्येयगुणाः । “मिथ्यादृष्टयः [अ] संख्येय
गुणाः । देवगतौ देवानां नारकवत् । २० इन्द्रियानुवादेन एकेन्द्रियविकलेन्द्रियेषु गुणस्थानभेदो नास्तीति अल्पबहुत्वाऽभावः ।
इन्द्रियं प्रत्युच्यते परुचेन्द्रियेभ्यः चतुरिन्द्रियाः बहवः । चतुरिन्द्रियेभ्यतीन्द्रिया बहवः । त्रीन्द्रियेभ्यो द्वीन्द्रिया ययः । तेभ्य एकेन्द्रिया बहवः । पञ्चेन्द्रियाणां सामान्ययत् । अयं तु विशेषः । मिथ्यदृष्टयोऽसंख्येयगुणाः ।
'कायानुवाइन स्थावरकायेषु गुणस्थानभेदाभावात् अल्पबहुत्वाभावः । कार्य प्रत्युच्यते २५ सर्वेभ्यः तेजाकायिका “अल्पे । तेभ्यः पृथिवीकारिका बहवः । तेभ्योऽरकायिका बढ्बः । तेभ्यो वायुकायिका बहवः । सर्वेभ्यो वनस्पतयोऽनन्तगुणाः। त्रसकायिकानां पञ्चेन्द्रियवन् ।
“योगानुवादेन वाङ्मनसयोगिनां पञ्चेन्द्रियवत् । काययोगिनां सामान्यवत् । 'वेदानुवादेन स्त्रीपुंवेदानां पञ्चेन्द्रियवत् । नपुंसकवेदानामवेदानाश्च च सामान्यवन् ।
१-छदास्थावस्थानन्तः सा --०, ६०, ब०, ० । २ संयतासंग्रतानामिव मा०, य.. द०,जः । ३ षटरखं. १० २७-१०२। ४ नव्यय-आ., ब, दज । ५ "मिच्छादिदी असंखेज गुणा, मिच्छादिट्ठीसु गखेमा गुण ।"-पदलं भ० ६५ । सर्वाध० पृ. ३०। ६ पटौ. अ० १०३ । ७ पटलं. अ० १०४ ' ८ अलग-व। बयः भार, द., १०, ज । ९ पर्ख० म० १०५-१४३ । घटख० अ० १४४-१९६ ।