________________
१२८]
प्रथमोऽध्यायः योगानुवादेन कायवाङ्मनसयोगिनां मिध्यादृष्ट्यादिसयोगिकेवल्यन्तानामयोगिफेयलिनाश्च सामान्यवन् ।
वेदानुवादेन स्त्रीपुंनपुंसकवेदानामवेदानाञ्च सामान्यषन् । कषायानुवादेन क्रोधमानमायालोभकषायाणामकषायाणाञ्च सामान्यवत् ।
"शानानुवादेन मत्यज्ञानश्रुताचानविभङ्गसानिनां मतिश्रुताबधिमनःपर्ययकेवलज्ञानिनाच सामान्यवत् ।
“संयमानुवादेन' सर्वेषां संयतानां संयतासंयतानाश्च सामान्यवन् । "दर्शनानुवादेन चक्षुर्दर्शनाऽचक्षुर्दर्शनावधिदर्शनकेवलदर्शनिनान सामान्यवत् । 'लेण्यानुवादेन पट्लेश्यानामलेश्यानाश्च सामान्यवत् ।
*भव्यानुवादेन भव्यानां मिथ्यारष्ट्यागयोगकेवल्यन्तानां सामान्यवन् । अभव्यानो १० पारिणामिको भावः1
'सम्यक्त्वानुवादेन क्षायिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टः क्षायिको भावः क्षायिकसम्यक्त्वम् । असंयतत्वं पुनरोदयिकेन भावेन । संयताऽसंयतप्रमत्ताप्रमत्तसंयतानां श्रायोपशमिको भावः, क्षायिक सम्यक्त्वम् । चतुर्णामुपशमकानामौदयिको भावः, क्षायिक सम्यक्त्वम् । शेषाणां सामान्यवदियोपशमसाबाट मुक्तिकाली झायोपशमिको १५ भावः, क्षायोपशमिकं सम्यक्त्वम् । असंयतः पुनरोदायकेन भावेन । संयताऽसंयतप्रमत्ताऽप्रमत्तसंयताना भायोपशमिको भावः, क्षायोपामिर्क सम्यक्त्वम् । औपशमिकसम्यादृष्टिषु असंयतसम्यादृष्टेरौपशमिको भावः, औपशामकं सम्यक्त्वम् । असंयतः पुनरौयिकेन भावेन । संयताऽसंयतप्रमसाऽप्रमत्तसंयतानामौपशमिको भावः, औपशमिक सम्यक्त्वम् । चतुर्णामुपशमकानाम् औपशमिको भावः, औपमिक सम्यक्त्वम् । सासादनसम्यग्दृष्टेः १० पारिणामिको भावः । सम्यग्मिध्यादृष्टेः १२क्षायोपशमिको भावः । मिथ्यादृष्टेरौदयिको भाषः ।
संझ्यनुवादेन संझिनो सामान्यवत् । असंज्ञिनामौदयिको भावः। ये न संबिनो नायसंनिस्तेषां सामान्यवस् ।
१४आहारानुवादेन आहारकाणामनाहारकाणां च सामान्यवत् । इति भाचो विभावितः । • अथ "अल्पबहुत्य ५६ परिवर्ण्यते-सद् द्विप्रकारम्-सामान्यविशेषभेदात् । ५७सामान्येन २५ तावत् सर्वतः स्तोकाः वय उपशमकाः, अष्टसु समयेषु क्रमान प्रवेशे एको वा द्वौ वा त्रयो या इत्यादि जघन्याः । उत्कृष्टास्तु १६।२४।३०।३६।४२१४८१५४१५४ । स्वगुणस्थानकालेषु
१ षट्वं. भा० ३२-४ । २ पट्खं भाग ४१, ४२ । ३ पटक ० भा० ४३, ४४ । ४ षट्वं० भा. ४५-४८ । ५ मयता-साः। ६ वटावं. भा. ४९-५५ । ७ संबताना च आ०, बा, ज० । ८ पदावर भा० ५६-५८ । ५ पटवं. मा० ५९-६१ । १० पटलं भा० ६२-६३ । ११ पट स्व० भा० ६४-८८1 १२ धायिको भारः भा०, ५०, ज० । १३ षटकां. भा० ८९, ९०। १४ षट्रस्थं मा. ९१-९३ । १५ अम्बं सा० । १६-बहुत्वञ्च प-प० । १७ पटव० अ० २-२६ । १८ प्रबंशको आ० । प्रवेशेको य० । प्रवेशका ७० 1 प्रवेशो एको ता० ।