________________
[१e
तत्वार्थवृत्ती नानाजीवापेक्षया जघन्य कः समयः । उत्कर्षेण षण्मासाः। एक जीवं प्रति नास्त्यन्तरम् । अन्तर विज्ञातं समाप्तमित्यर्थः ।
अथ भावस्वरूपं निरूप्यते । सामान्यविशेष 'भेदान् स भावो द्विप्रकारः । 'सामान्येन तावत मिथ्यादृष्टिरिति औदयिको भावः । कस्मात् ? मिथ्यात्वप्रकृत्युदयप्रादुर्भावात् । सासा५ दनसम्यग्दृष्टिरिति पारिणामिको भावः । ननु अनन्तानुबन्धिोधाद्युदये अस्य प्रादुर्भावा
दौदायिकत्वं कस्मानोच्यत इति चेत् ? अविवक्षितत्वात् । दर्शनमोहापेक्षया हि मिथ्यादृष्ट्यादिगुणस्थानचतुष्ट ये भावो निरूपयितुमभिप्रेतोऽतः सासादने सम्यक्त्वमिध्यात्वतदुभयलक्षणस्य त्रिविधस्याऽपि दर्शनमोहस्य उदयध्यक्षयोपशमाभावात् पारिणामिकत्वम् । सम्यग्मिथ्यारष्तिरिति क्षायोपमिको भाषः । तथा चोकम्
"मिच्छे खल्लु ओदइओ विदिए खलु परिणामिओ भावो । मिस्से खओवसमिओ अविग्दसम्मम्मि तिण्णेव' । [गो० जी० गाठ ११ ]
"ननु सर्वघातिनामुदयाभावे देशघातिनाश्चोदये य उत्पद्यते भात्रः स भायोपशमिकः । न घ सम्पग्मिथ्यात्वप्रकृतेर्देशघातिमांनापति, अधिवक्रेत आपसमाहितारिख
त्वान् । सत्यम् ; उपचारतस्तस्या देशघातित्वस्यापि सम्भवात् । उपचारनिमित्तश्च दंशतः ५९ सम्यक्त्वव्याधातित्वम् । न हि मिथ्यात्वप्रकृतिवत् सम्यग्मिथ्यात्वप्रकृत्या सर्वस्य सम्यक्त्व
स्वरूपस्य घातः सम्भवति, सर्वज्ञोपदिष्टतत्त्वेषु रुच्यन्तरस्याऽपि सम्भवात् । तदुपदिष्टतत्त्वेषु रुच्यरुच्यात्मको हि परिणामः सम्यग्मिथात्वमित्यर्थः । असंयतसम्बदधिरिति औपशमिको वा क्षायिको वा क्षायोपशमिको वा भाषः । असंयतः पुनरौदयिकेन भावेन । संयता
संयतः प्रमत्तसंयतोऽप्रमत्तयत इति च आयोपशमिको भावः । चतुर्णामुपशमकानामिनि २. औपशमिको भावः । चतुर्पु क्षपकेषु सयोग्ययोगिकेवलिनोश्च क्षायिको भावः।
विशेषेण "गत्यनुवादेन नरकगतौ 'प्रथमायां पृथिव्यां मारकाणां मियादृष्टचाद्यसंयतसम्यग्दृष्ट्यन्तानां सामान्यवत् । द्वितीयादिष्वासप्तम्याः मिध्यादष्टिसासादनसम्यग्दृष्टिसम्यग्मिध्यादृष्टीना सामान्यवत् । असंयतसम्यग्दरोपशमिको या ज्ञायोपशमिको या
भावः । असंयतः पुनरोदयिकेन मावेन । तिर्यगतौ तिरश्चां मिश्यादृष्टयादिसंगतासंय२५ तान्तानां सामान्यवत् । मनुष्यगतो मनुष्याणां मिथ्यादष्ट्याययोगकेवल्यन्तानां सामान्यमेव । देवगतौ देवानां मिथ्यादृष्टयादासयतसम्यग्दृष्ट्यन्तानां सामान्यचत् ।
इन्द्रियानुषादेन एकेन्द्रियविकलेन्द्रियाणामौदयिको भावः । पञ्चेन्द्रियेषु मिथ्यादृष्ट्यादायोगकेवल्यन्तानां सामान्यवत् ।
"कायानुवादेन स्थावरक्यायिकानामौदयिका भाषः । बसकायिकाना सामान्यमेव ।
१-पभावात् मा। २ पटखं भा० २.९ । ३ मध्यात्व खल्बौदायकः द्वितीय पुनः पारिणामिका भावः । भित्रै मायोपमिकः अविरतसम्यक्त्वं जीयब ।। ४ अस्याः आग, २०२० जः । ५ पटख. भा. १०-२९ । ६ प्रथमा पृथिव्यान आर, ब, १०,०। ७ मिथ्यादृष्ट्याद्यसंचलसम्म ट्यन्तानाम् पार, द., ब, ज०। ८ पर ख० मा. ३० । ९ षटर्ख० भा० ३१ ।