________________
[८]
प्रथमोऽध्यायः
५१
सम्यक्त्वन्तरं मिध्यात्वं वा गत्वा पश्चात् 'तदादाय करोतीत्यतो नास्ति तस्यान्तरम् । सासादनसम्यग्रिसम्यङ् मिथ्यादृयोर्नानाजीवापेक्षया जघन्येनॅकसमयः । उत्कर्षेण पयोपमासंख्येयभागः । एकं जीवं प्रति नास्त्यन्तरम् । सासादनसम्यग्दृष्टि सम्यग्मिध्यादृष्टित्वयुकेकजीवं प्रति नात्यन्तरम् । तत् कथमिति चेद् ? गुणेन्सर विरोध नाव विराज दिन अन्तराऽसम्भवात् । मिध्यादृष्टर्मानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् । ५ संज्ञयनुवादेन संज्ञिषु मिथ्यार सामान्यवत् । सासादन सम्यग्दृष्ट्रिसम्यग्मिध्याहोनाजीवापेक्षया सामान्यवत् । एकं जीवं प्रति जघन्येन पल्योपमासंख्येयभागः अन्तमुहूर्त्तश्च । उत्कर्षेण सागरोपमशतपृथक्त्वम् । असंयतसम्यग्दृष्टि संयताऽसंयत्तप्रमन्त संयताऽप्रमससंयतानां नानाजीवापेक्षया अन्तरं नास्ति । एकं जीवं प्रति जघन्यतयाऽन्तर्मुहूर्त्तः । उत्कर्षेण सागरोपमशतपृथक्त्वम् । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकं १० जीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेण सागरोपमशतपृथक्त्वम् । चतुर्णां क्षपकाणां सामाव्यवत् । असंज्ञिनां नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् । तत्कथम् ? एकगुणस्थानवर्त्तिश्वेन तेषां सासादनादिना अन्तराऽसम्भवात् । येन संज्ञिनो नाप्यसंज्ञिनस्तेषां सामान्यवत् ।
"आहारानुवादेन आहारकेषु मिध्यादृ: सामान्ययत् । सासादनसम्यम्टष्टिसम्म १५ मिथ्यादृष्टयोर्नानाजीषापेक्षया सामान्यवत् । एकं जीवं प्रति जघन्येन पल्योपभासंख्येयभागोऽन्तर्मुहूर्त्तश्च । उत्कर्षेण घनाङ्गुला संख्येयभागः । घनाङ्गुला संख्येयभाग इति कोऽर्थः ? असंख्येयाः संख्ये या उत्सर्पिण्यवसर्पिण्यः । असंयत सम्यग्दृष्टिसंयतासंयत्प्रमत्ताप्रमत्तसंयतानां नानाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्ये नान्तर्मुहूर्तः । उत्कर्षेण अड्गुस्यसंख्येयभागः, असंख्येयाः संख्येया उत्सप्पिध्यवसर्पिण्यः । चतुर्णामुपशमकानां नाना- २० जीवापेक्षा सामान्यवत् । एकं जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण अङ्गुला संख्येयभागोऽसंख्येयाः ७ संख्येया उत्सर्पिण्यवसर्पिण्यः । चतुर्णां क्षपकाणां सयोग केवलिनाच सामान्यवत् । अनाहारकेषु मिध्यादृष्टेर्नानाजीषापेक्षया एकजीयापेक्षया व नास्त्यन्तरम् । कथमेतत् ? अनाहारकेषु मिध्यादृष्टयेकजीवं प्रति नास्त्यन्तरम्, अनाहारकत्वस्य एकत्रि समयत्वात् गुणस्थानस्य च ततो बहुकालत्वात् तत्र तस्य गुणान्तरेण अन्तरासम्भवादिति । २५ सासादनसम्यग्दृष्टेर्नानाजीवापेक्षया जघन्येनैकः समयः | उत्कर्षेण पत्योपमासंख्येयभागः । एक जीवं प्रति नास्त्यन्तरम् । असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण' मासपृथक्त्वम् । एकं जीवं प्रति नास्त्यन्तरम् । सयोगकेवलिनो नानाजीवापेक्षया जघन्येनैकः समयः | उत्कर्षेण वर्षपृथक्त्वम् । एक जीवं प्रति नास्त्यन्तरम् । अयोगिनां
7
१ तद्र्यत्क - अ०, ब०, वृ० । २-रम् कथ - शा०, ६०, ० ० ३ पटू० अ० ३७९२८३ । ४ सासादनादीनां ० ० ५ पटखं० २०३८४-३९७ । ६ प्रमचसंयतानां श्र० द०, ७ असंख्यया उत्सर्पिभा, ० भ० ज० । ८ वर्षपृथकम्
1
व० ज० । प्रमतसंप्रमत्त ब० । भा० द० अ० ज०